SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ A. Katantra नमस्तस्यै सरस्वत्यै विमलज्ञानमूर्तये । विचित्रा लोकयात्रेयं यत्प्रसादात्प्रवर्तते ॥२॥ सिद्धो वर्णसमाम्नायः ॥ सिद्धः खलु वर्णानां समाम्नायो वेदितव्यः । के ते ॥ . अ भा इ ई etc. At the end of the first Vrtti (fol. 47b) we have भावसेनत्रिविद्येन वादिपर्वतवज्रिणा। कृतायां रूपमालायां चतुष्कः परिपूर्यते ॥ इति तद्धितव्याख्यानं समाप्तं ॥ श्री।। शुभं भवतु ॥ इति श्रीरूपमालायाश्चका तुष्काभिधा प्रथमवृत्तिः समाप्ता । Ends - मोदनमिव पक्कः। ओदनपाकं पक्कः ॥ गुरुरिव अभवत् । गुरुभावमभवत् ॥ इत्यादि प्रयोगानुसतव्यं ॥ भावसेनत्रिविद्येन वादिपर्वतवज्रिणा । कृतायां रूपमालायां कृदंतः परिपूर्यते ॥ १॥ मंदबुद्धिप्रबोधार्थ भावसेनमुनीश्वरः। कातंत्ररूपमालायां वृत्तिं व्यररचत्सुधीः ॥ २ ॥ क्षीणेनुग्रहकारिता समजने सौजन्यमात्माधिके सन्मानं नुतभावसेनमुनिपे त्रैविद्यदेवे मयि । सिद्धांतोयमथापि यः स्वधिषणागर्वोद्धतः केवलं संस्पर्खेत तदीयगर्वकुधरे वज्रायते मद्वचः ॥ ३ ॥ इति श्रीकातंत्रसंबंधिनी रूपमाला व्याकरणं समाप्तं ॥ इंद्रश्चंद्रः काशिकृत्स्नापिशिली शाकटायनः । पाणिन्यमरजैनेंद्रा जयंत्यष्टादिशाब्दिकाः॥ श्रीजिनधर्मप्रसादाय श्रीपार्श्वजिचैत्यालयं प्रति लघुवृत्ति (? the marginal notes) संखेपतः स्वात्मनालेखि संवत् १६०५ वर्षे कार्तिक सुदि १३ रविवासरे । शुभं भवतु कल्याणमस्तु ॥ Reference - The work has been edited by Jivarāmaśāstrin and printed at the Nirnaya Sagar Press, Bombay, 1895. कातन्त्ररूपमाला Kātantrarūpamālā 277 1880-81 No.7 Size -91 in. by 4 in.. ? (Des. Cab Vol. II, Pb. II] .
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy