SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 200 Grammar Subject - A commentary on the Särsvataprakriya. The Report for 1891-95 says that this is a commentary by Ksemendra, probably the name as occurring at the beginning was wrongly taken to be the name of the author himself. Regis-"मवल्लीकुठाराय ॥ श्रीलीलागतिचातुरीपरिलसत्प्रोदाममुक्तावलीयुक्तश्वेतदुकूलधारिचरणश्रीशोभितां भारतीम् । नौमि ब्रह्ममयीं मुदा हृदि धृतां व..... विनती ज्योत्स्नाकुंदसिताब्जचंद्रधवलां शुभ्राजसिंहासनाम् ॥१॥ सिंदूरार्चितभासुरातिसुरभिर्मातंगवक्रस्य सा शंडारागविभा निभालितविवस्वत्सार...... मा। विघ्नध्वांतसपत्नपनगगणोन्मार्थकताक्ष्यप्रभा रागोड़ासितविष्टपा प्रतिदिशितां(?प्रदिशतां) श्रेयांसि भूयांसि मे ॥२॥ नत्वा नृसिंहचरणौ ध्यात्वा सत्पादपंकजम् । (? यथा)मतिमतैः क्लुप्तां कुर्वे सारप्रदीपिका ॥३॥ इह खलु विविधवैयाकरणवर्यविप्रतिपश्चन्याकुलीकृतचित्तश्रोतृजनमनःसमा धानाय परापरगुरु परमदैवतपत्मप्रणतिमयमंगलाचरणपुरःसरं सरस्वती- प्रोक्तप्रकृ(क्रि)याया अर्जवं प्रतिजानीते ॥ प्रणम्येत्यादिना श्लोकेन ॥ मत्र क्षेमेंद्रेणाप्युक्तम् । प्रारिप्सिताविघ्न( ? स )माप्तिशिष्टाचारावनाभ्यां प्रणतेष्टदेवाः । श्रोतृप्रवृत्यै विषयादितावदाचार्यधुर्य्या इह संगिरते ॥.... भई अनुभूतिस्वरूप(:) सारस्वती प्रक्रियां etc. Pads - मोः ६१ पोरुइइरोऽपवादः । मुमूर्षति लुङि लिङि अप्रत्यये Here the Ms breaks off. Colephon-- The shorter colophon इति सारप्रदीपिकायां संज्ञप्रकाशः etc. is everywhere to be met with. Only at the end of the first Vrtti, foll. 32a, we have the fuller text इति श्रीजगन्नाथ भट्टविरचितायां सारप्रदीपिकायां तद्धितप्रकाशः।
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy