SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 180 Grammar Ends - अवचस्कंद लुलावेत्यादि ॥ यत्तु वासुदेवादिभिरतिशयेन पुन(:)पुनर्वा चंस्कंदेत्यातिव्याख्यातं तदसत् । अनेकक्रियासमुच्चये क्रियासमभिदा(हा)रस्यानुक्तेः लोझं(डं ? )त द्वित्वापत्तेश्च ॥ कृतायामिह टीकायां लोकेशकरशर्मणा । अगादगाधबुद्धीनां कृतमाख्यातसाधनं ॥ इति श्रीलोकेशकरविरचितायां सिद्धांतचंद्रिकाव्याख्यायां तत्त्वदीपिकायामाख्यातप्रक्रिया संपूर्णा ॥ समाता || शुभं भवतु ॥ कल्याणमस्तु । 161 धातुतरङ्गिणी Dhätutarangini No. 165 1881-82 Size - 10 in. by 4 in. Extent — 61 leaves, 16 lines to a page, 40 letters to a line. Description -Country paper. Devanagari characters, legible but rather careless, though generally correct writing. A few leaves at the begnning and end rather damaged. Breaks off in the middle of the चुरादिगण. The name of the work variously written as धातुतरंगिणी, धातुतरंगिणीटीका, धा. ग. टीका, धातु०, धातुतरंग along with the folio number in the left-hand margin. Incomplete. Age - Old in appearance. Begins - श्रीवाण्यै नमः। नमस्कृत्य महोनन्तं नित्यं सत्यं चिदात्मकम् । स्वोपज्ञधातुपाठस्य क्रियते पञ्जिका मया ॥१॥ तत्रादौ शिष्टाचारप्रतिपादनार्थ चिकीर्षितग्रंथस्य निर्विघ्नपरिसमाप्त्यर्थ चेष्टदेवतानमस्कारमाहं॥ श्रीसर्वज्ञजिनं नत्वा स्मृत्वा सारस्वतं महः। सारस्वते धातुपाठ वक्ष्ये संक्षेपतः स्फुटम् ॥१॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy