SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Grammar श्री(भा)वडारगच्छीयश्रीजिनदेवसूरिभिः॥ प्रोक्ते क्रियाकलापेऽत्र चुराद्या धातवोभवन् ॥ २॥ भ्वादीनामिह धातूनां नास्ति धातुगणक्रमः ॥ यो यथा स्मृतिमायातः स धातुः साधितस्तथा ॥३॥ न त्वदादिचुरांतानामुक्तानामेष विद्यते ॥ न चिंत्यं किंचिदप्यूनं कार्य कार्येण तत्र हि ॥४॥ ये त्वत्र धातवो नोक्ता ग्रंथविस्तरभीरुभिः ॥ ते सर्वे स्वयमेवोह्याः सुधीभिः साध्यसिद्धये ॥ ५॥ श्रीभावदेवसुगुरोरभिधाप्रसिद्धगच्छैकभूषणमणिर्मुनिमाननीयः। सूरीश्वरः शमिवरश्चतुरः क्रियाणां कलापकं व्यरचयजिनदेवसूरिः ॥६॥ यावच्छ्रीवीतरागस्य धर्मो जयति भूतले ॥ विद्वद्भिर्वाच्यमानोयं ग्रंथस्तावद्विनंदतु ॥ ७॥ मंगलं भूयात् ॥ छ । संवत् १४८५ वर्षे वैशाखवदि ९ बुधे संपूर्णः क्रिया समुच्चयः ग्रंथः ॥ छ ॥ शुभं भवतु लेखकपाठकयोश्च ॥ छ । Reference - This is the only Ms. mentioned in the Jinaratnakosa, Vol. I, p.97. तस्वदीपिका Tattvadipikā 265 No. 161 ____1884-86 Size — 10 in. by 4 in. Extent - 80 leaves, about 16 lines in a page, about 48 letters in a line. Description - Foreign paper. Devanāgari characters, bold and legible writing, fairly correct. Complete. Consists of two sections- 1st ending with तद्धितs (foll.1-48) and 2nd (foll. 1-32). Corrections made with yellow pigment, additions are made in the margins and also at the top and the bottom in usual black ink on some folios, Age - Samvat 1796,
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy