SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 164 Grammar ....., इति हेमविभ्रमसूत्रमिति ॥ शुभं भवतु । मंगलं भूयात् । -- शुभमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः। (लोकाः प्रयां) दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ Reference - For Haimavibhramasūtra see Oxford Catalogue of Aufrecht, p. 170b. हैमव्याकरणदुण्डिका Haima-vyākaraṇadhuņdhika (दीपिका.) ( dipikā) 119 No. 147 1869-70 Size = 104 in. by 44 in. Extent - 63 leaves, 17 lines to a page, about 50 letters in a line. Description-Country paper. Devanagari characters with पृष्ठमात्राs, bold, legible and careful writing, fairly correct. Complete to the end of the 6th Pada i.e. 2nd Pada of the 2nd Adhyāya. Age-Seems to be of an old date. Author - Śrl Jinasāgarasūri. Subject - A commentary called Dipikā on Hemacandra's Sabdanu, śâsana-brhadyrtti. The commentary is also called Dhundhikā. Begins - ॐ नमो वीतरागाय ॥ श्रीसारदां नमस्कृत्य स्वपरस्मृतिहेतवे। हैमव्याकरणस्येयं लिख्यते ढुंढिका यथा ॥१॥ अहं ॥ प्रणम्येति । प्रणम्य १ परम आत्मन् २ श्रेयसश्शब्दानुशासन . आचार्यहेमचंद्र ५ स्मृत्वा ६ किंचित् ७ प्रकाश्यते ८ अस्य श्लोकस्योक्तप्रकारेण अष्टौ पदानि भवंति । उक्तोयं पदविभागः । इदानीं विभक्तिनिर्देशः क्रियते । तद्यथा । प्राक्पूरणे । प्रा प्राति । प्रकर्षाद्यर्थमिति प्रः कचित् । उप्र० उकारोंत्यस्वरलोपार्थः । अडित्यंत्यस्य । आलोपः। लोकात् ॥ नर्म प्रव्हत्वे । णम् पाठे धात्वादेर्णोनः । णस्य । न । धातोः पूजार्थ० प्र पूर्व दीयते । प्रणमनं पूर्व प्रणम्य । प्राक्कालो को | etc.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy