SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 156 Grammar Haimalaghuprakriya हेमलघुप्रक्रिया No. 140 546 .........1886-92 Size -94 in. by 4g in. Extent - 64 leaves, 13 lines in a page, about 52 letters in a line. . ., Description - Country paper. Devanagari characters, bold and legible writing, fairly correct. Complete." Age-Composed in Samvat 1710. Author - Vinayavijayagani, pupil of Kirtivijayagani. Subject -A short, elementary treatise on grammar, according to Hemacandra's school. Begins - प्रणम्य परमात्मानं बालानां बोधसिद्धये। .. करोमि प्रक्रियां सिद्धहेमचंद्रानुसारिणीं ॥१॥ ओं नमो हेमचंद्राय हैमव्याकरणाय च। शब्दपाथोधिसोमाय जगद्विख्यातकीर्तये ॥२॥ भादौ विघ्नविघाताय शिष्टाचाराच्च शास्त्रकृत् । परमेष्ठिनमस्कारं कुरुते भावमंगलं ॥३॥ ___ अहम् । H .. :--. अहमित्यक्षरं ध्येयं परमेश्वरवाचकं । शास्त्रादौ पठतां क्षेमव्युत्पत्त्यभ्युदयप्रदं ॥४॥ सिद्धिः स्याद्वादात् । etc. Ends - स्वयं भज्यते इति भंगुरं काष्टं पचेलिमा माषाः कृष्ठपच्या: शालयः॥ ..... इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविर'चितोयां हैमलघुप्रक्रियायां तृतीया वृत्तिः संपूर्णा ॥ संपूर्णा चेयं प्रक्रिया। स्फूर्जदूपार्थनिधेमव्याकरणरत्नकोशस्य। भर्गलभिद्रचनेयं कनीयसी कुंचिकादियना(ता)म् ॥१॥ श्रीहीरविजयसूरेः पट्टे श्रीविजयसेनसूरीशाः। .. तेषां पट्टे संप्रति विजयंते विजयदेवसूरींद्राः ॥२॥.... श्रीविजयसिंहसूरिर्जीयाजयवति गुरौ गतः स्वर्गम् । श्रीविजयप्रभसूरिर्युवराजो राजतेऽधुना विजयी ॥३॥ खंदुमुनींदुमितेऽन्दे (१७१०) विक्रमतो राजधन्यपुरनगरे ।
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy