SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ is Grammar ५००० सुभं भवतु ॥ कल्याणमस्तु ॥ संवत् १६५५ वर्षे भापक्षा शुक्लपक्षे षष्टमी तीथे(?) भोमे मोढज्ञातय पंड्या केशवलक्षिते ॥ आसीद्वादिद्विरदपृतनापाटने पंचवक्रश्वांद्रे गछेछतरधिषणो धर्मसूरिसुनींद्रः । पट्टे तस्याजनि जनमनोनोकहानंदकंदः सूरिः सम्यग्गुणगणनिधिः ख्यातिभागस्त्रसिंहः (१)॥१॥ यस्योपरागसीमायामुदयः परभागभाक् देवेंद्रसूरिस्तत्पट्टे जज्ञे नव्यो नभोमणिः ॥२॥ इतश्च ॥ निवी(?)राधनमुक्तिशास्त्ररचना जीवाबधोत्सर्पणा श्रीकौमारविहारमंडितमहीभूपप्रबोधादिकाः । क्षीरोदोदधिमुद्रितेव नितले यस्योर्जिताः केलयः सोभूत्तीर्थकरानुकारिचरित: श्रीहेमचंद्रो गुरुः ॥३॥ भूपालमौलिमाणिक्यमालालालितशासनः । दर्शनषट्कनिस्तंद्रो हेमचंद्रो मुनीश्वरः ॥४॥ तेषामुदयचंद्रोस्ति शिष्यः संख्यावतां वरः । यावजीवमभूद्यस्य व्याख्या ज्ञानामृतप्रपा ॥५॥ तस्योपदेशाद्देवेंद्रसूरिशिष्यलवो व्यधात् । न्याससारसमुद्धारं मनीषी कनकप्रभः॥६॥ इति लघुन्यासप्रशस्तिः ॥ भद्रम् ॥ श्री॥ Reference - Rājendra Lal Mitra, Notices, Vol. IX, p. 179. हेमलघुन्यास Haimalaghunyāsa 545 1886-92 No. 138 Size -101 in. by41 in. Extent -(95-14)81 leaves, 18 lines in a page, about 48 letters in aline.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy