SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 146 Grammar Begins - ॐ नमः श्रीसारदागणेशाभ्यां श्रीसारदां हृदि ध्यात्वा स्यादिशब्दसमुच्चयं । करोत्यमरचंद्राख्यो यतिः श्वेतांबराग्रणी ॥१॥ शब्दाः पुल्लिंगाः स्त्रीलिंगाः स्युर्नपुंसकलिंगकाः । स्त्रीपुंलिंगकाः पुंक्लीबलिंगाः स्त्रीक्लोबलिंगकाः॥२॥ त्रिलिंगका अलिंगाश्च वाच्यलिंगा अपि क्रमात् । नवप्रकारः शब्दानां लिंगभेदो भवत्ययम् ॥ ३ ॥ etc. The com. commences on fol. 5a thus: अकारांताः स्मृताः पुंसि देवमुख्याः समक्रियाः । मासदंतपादयूषाः शशादौ भेदभाजिनः ॥ रेफसोर्विसर्जनीयः । देवः । etc. Ends - उपकुंभ उपकुंभ उपकुंभ।६। उपकुंभं उपकुंभे उपकुंभं उपकुंभयोः उपकुंभ उपकुंभेषु । (७)। इति श्रीमद्वायडगछीयश्रीमज्जिनदत्तसूरिशिष्यअमरचंद्रानुस्मृतौ स्यादिशब्दसमुच्चये रूढशब्दोल्लासः समाप्तः॥ श्रीशुभं भवतु ॥ मंगलं भवतु सर्वदा गृहे ॥ श्रीः ॥ यादृशं etc. ग्रंथसंख्या ॥ श्लोक १३८० विद्यते ॥छ॥ Colophon - A col. fuller than the above occurs on leaf 55b, which runs :- इति श्रीमद्वायडगछीयश्रीजिनदत्तसूरिशिष्यसरस्वतीकंठाभरणविद्वच्छिरोवतंसश्वेतांबरशीर्षमणिपंडितअमरचंद्रानुस्मृतौ स्यादिशब्दसमुच्चये रूढशब्दोल्लासः समाप्तः। शुभं भवतु । मंगलं भवतु सर्वदा गृहे यादृश० etc. ग्रंथसंख्या श्लोक १३८०॥ Reference - For some account of the author, see Dr. Peterson's Report for 1886-92, p. viii. Aufrecht in his Catalogus Catalogorum ( supplement ) gives reference to Professor F. Kielhorn's Gottingen Catalogue, 85. Published with Jayānanda's Avacūri, Benares, Vira Samvat 2441. स्यादिशब्दसमुच्चय No. 131 Syādisabdasamuccaya 1429 1887-91 Size -104 in. by 44 in.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy