SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ C. Hemacandra 1431 भासीद्विशांपतिरमुद्रचतुःसमुद्र मुद्रांकितक्षितिभरक्षमबाहुदंडः । श्रीमूलराज इति दुर्धरवैरिकुंभि__ कंठीरवः शुचिचुलुक्यकुलावतंसः ॥ १॥ तस्यान्वये समजनि प्रबलप्रताप तिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशी श्रीसिद्धराज इति नाम निजं व्यलेखि ॥२॥ सम्यग् निषेव्य चतुरश्चतुरोप्युपायान् जित्वोपभुज्य च भुवं चतुरब्धकांची । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्टामवाप पुरुषार्थचतुष्टये यः ॥ ३॥ तेनातिविस्तृतदुरागमविप्रकीर्ण शब्दानुशासनसमूहकदर्थितेन । अभ्यर्थितो निरुपमं विधिवद्यधत्त शब्दानुशासनमिदं मुनिहेमचंद्रः॥ ४॥ After this are given some 19 परिभापाs beginning with पंचम्या निर्दिष्टे परस्य । ending with समर्थः पदविधिः ॥ १९॥ इति परिभाषा ॥ Then follow 56 more न्यायमूलक परिभाषाs beginning with वं रूपं शब्दस्याशब्दसंज्ञेति ॥१॥ सुसर्वार्द्ध दिक्शब्देभ्यो जनपदस्य ॥२॥ etc. and ending with परानित्यं ॥५१॥ नित्यादतरंग ॥५२॥ अंतरंगाश्वानवकाशं ॥५३॥ उत्सर्गादपवादः ।। ५४ ॥ अपवादात्वचिदुत्सगोपि ॥५५॥ नानिष्टार्था शास्त्रप्रवृत्तिः।। ५६ ॥ इति हैमव्याकरणसंबंधि न्यायसूत्रं समाप्त। शुभ भवतु ॥ मंगलश्रीः॥ Reference - This grammar together with Hemacandra's Svopajña laghuvrtti was published in the Jaina Yasovijaya Series, Benares, 1905. Also published with the same commentary by Motichand Ladhaji, Poona, 1928. सिद्धहेमचन्द्रशब्दानुशासनसूत्राणि No. 128 Size — 104 in. by 41 in, Siddha-Hemacandra Śabdānuśāsanasūtrāņi 1421 1891-95
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy