SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ C. Hemacandra सिखहेमचन्द्रशब्दानुशासनहवृत्ति Siddha-HemacandraŚabdānušāsanabịhadystti No. 126 ___1430 1891-95 Size — 101 in. by 44 in. Extent -364 leaves, 15 lines to a page, 52 letters to a line. Description-Country paper. Devanagari characters, bold beautiful and correct writing. Margins ruled in triple red lines, red chalk used. Occasional.marginal notes. Foll. 195 and 196 numbered together, fol. 270 numbered twice. Contains the first 7 Adhyāyas complete. Age - Samvat 1769, Saka 1635. Author - Hemacandra. Subject - The larger Vrtti on the author's own sūtras. Begins - ॐ महं॥ प्रणम्य परमात्मानं श्रेयःशब्दानुशासनं । आचार्यहेमचंद्रेण स्मृत्वा किंचित्प्रकाश्यते ॥ अहं ॥ अहमित्येतदक्षरं परमेश्वरस्य परमेष्टिनो वाचकं सिद्धचक्रस्यादिबीज सकलागमोपनिषद्भूतमशेषविघ्नविघातनिघ्नमखिलदृष्टादृष्टफलसंकल्पकल्पद्रुमोपममाशास्त्राध्ययनाध्यापनावधिप्रणिधेयं । प्रणिधानं चानेनात्मनः सर्वतः संभदेस्तदभिधेयेम चाभेदः वयमपि चैतच्छास्त्रारंभे प्रणिदध्महे। अयमेव हि तात्विको नमस्कार इति ॥ छ । सिद्धिः स्याद्वादात् etc. Ends – उत्सर्गापवादः अपवादात् क्वचिदुत्सर्गोपि नानिष्टार्था शास्त्रप्रवृत्तिरिति ॥ इत्याचार्यश्रीहेमचंद्रविरचितायां श्रीसिद्ध हेमचंद्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ सप्तमस्याध्याय(स्य) चतुर्थः पादः समाप्तः सप्तमोध्यायः ।। संवत् १७६९ शाके १६३५ प्रवर्त्तमाने चैत्रमासे कृष्णपक्षे द्वितीयातिथौ गुरुवासरे श्रीपत्तनमध्ये ढंढेरपाटके श्रीपूर्णिमापक्षे प्रधानशाखायां भट्टारकपुरंदरपरमपूज्यकी भट्टारकजी श्रीश्रीश्री १०८ श्रीश्रीमहिमाप्रभुसूरीश्वरतत्सिष्यसुविनेयीलालजीलिखितं ग्रंथाग्र० १८५००ज्ञेयं. .
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy