SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 106 वाक्यप्रकाश [also called औक्तिक ( or मौक्तिक ? ) ] No. 91 Size – 101⁄2 in. by 42 in. - Extent – 4 leaves, 15 lines to a page, 46 letters to a line. Description Grammar Age – Samvat 1731. Ends - Vakyaprakāśa [ or Auktika ] 763 1875-76 - Country paper. Devanagari characters with partial पृष्ठमात्राs, clean and generally correct writing. Square blanks in the centre; red chalk much used. Complete in 131 verses. The Ms. comes from Surat. [ Is it possible that औक्तिक ( misunderstood as मौक्तिक ) alone is the name of the original text while वाक्यप्रकाश is only the name of the comm. ?] Author – Udayadharma, pupil of Ratnasimha. - Subject Elementary information about प्रयोगs, कारक, समासs etc. Begins - ॐ श्रीशारदाय (यै) नमः ॥ प्रणम्यात्मविदं विद्यागुरुं श्रीदेववर्द्धनम् ॥ मुग्धबुद्धिप्रबोधार्थमुक्तियुक्तिः प्रतन्यते ॥ १ ॥ द्विधोक्ति (:) प्रध्वरा वक्रा प्रध्वरा कर्त्तरि स्मृता ॥ वक्रा कर्मणि भावे च धातोः साप्यादनाप्यतः ॥ २ ॥ प्राय बहुव्रीहिरयं गुणैर्गुणी यदा समस्तोन्यविशेषणं भवेत् ॥ संख्याद्यपुंस्येकतया पदं द्विगावुपादिपूर्वं तदमंतमव्ययी ॥ १२९ ॥ इत्यादिसमासलक्षणम् ॥ गुरुतपगणगगनांगणतरणि-श्रीरत्नासैहसूरीणां । शिष्याने दमौक्तिकमुदितमुदयधर्मसंज्ञेन ॥ १३० ।। मुनिगगनशरेन्दु (१५०७) मिते वर्षे हर्षेण सिद्धपुरनगरे || प्राथमिक स्मृतिहेतोर्विहितो वाक्यप्रकाशोयम् ॥ १३१ ॥ इति वाक्यप्रकाशसूत्रं संपूर्णं ॥ छ ॥ संवत् १७३१ वर्षे भासुडसुदि २ दिने इति श्रेयः मु. अनंतचद्रपठनार्थं ॥ छ ॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy