SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 82 Jaina Literature and Philosophy [701 Age-Samvat not modern. Author - Not mentioned. Subject - Story of Visqukumāramuni about Samgha-service and Indian festival of Raksābandhana. It points out the efficacy of penance. Begins - fol. 10 ए ६०॥ अथ राषीकी कथा लिखते ॥ श्रीजिनं भारती साधु । पादद्वैतं सुखप्रदं।। नत्वा विष्णुकुमारस्य । वात्सल्यांगे कथां वे ॥ १ ॥ अथेह भरत 'क्षेत्रे । 'ऽवंति 'देशे महापुरि। 'उज्जयिन्यां' प्रभुर्जातः। श्रीधर्माश्रीमतीप्रियः ॥२॥etc. Ends .- fol. 40 तथा विष्णुकुमारस्य । पादपूजार्थमद्भुतं । दत्तं बीणात्रयं देवैर्लोकानां शर्मदायकं ॥ ८९॥ एवं भव्यात्मना भक्त्या । मुन्यादीनां सुखप्रदं । बात्सल्यं सर्वथा कार्य स्वर्गमोक्षसुखश्रिये ॥९० ।। इत्यं श्रीजिनपादपंकजरतो धर्मानुरागान्वितः। कृत्वा श्रीमुनिपुंगवेषु नितरां वात्सल्यमुद्यत्मतिः। संप्राप्तः स्वपदं प्रमोदकलितः श्रीविष्णुनामा मुनिः । भूयात्मे भवसिंधुतारणपरः सन्मौक्षसौख्यश्रिये ॥ ११ ॥ इति श्रीराषीकथा विष्णुकुमारमुनिकी समाप्ता । Reference - In Jinaratnakośa this work is eqnated with Rākhi muni. katha, (page 361). विष्णुकुमारकथा Vişnukumārakathā 1310 (28) No. 701 1886-92 Extent -fol. 30b to fol. 31a. Description = Complete. For other details see मूलदेवकथा (Vol. XIX, see 2, pt. 2, No. 491).
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy