SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [689 विद्याविलासनृपकथा by Malayahamsa. विद्याविलासनृपकथानक anonymous works. विद्याविलास-सौभाग्यसुन्दर-कथानक Bhon.v, No. 1319. Begins - fol. 1a ॥ ६० ॥ द्वीपे 'भरत' क्षेत्रे श्रीयुगादिजिनेशतुः । अवंतिवर्द्धनो नाम तनयः समभूत् पुरा॥१ तबाम्ना विश्वविख्यातो (5)वंती' देशो (5)स्ति सौख्यदः । तत्र 'चोज्जयनी' ख्याता पुरी सुरपुरीसमा ॥ २ etc. Ends-fol. 100 भव्याब्जजान्यपि संबोध्य केवलज्ञानभास्वता । प्रांते शिवपदं प्राप विद्याविलास साधुराट् ।। ३९ ... म्या सुंदरीमुख्यास्तिस्रो()पि तद्वरस्त्रियः। प्रपाल्य चारु चारित्रं शिवं प्रापुः क्रमेण च ॥४० मंत्री लक्ष्मीनिवासाख्यः सा सखी गुणसुंदरी। गृहीत्वा चार चारित्रं प्रपाल्य शिवं ...... विद्याविलासनृपतेश्चरित्रं निशम्य श्रेयस्कर सकलदुःखहरं नितांतं । यद्यस्ति भो शिववधूकरपीडनेच्छा। श्राद्धारुचौ तदिह भव्यजना यतध्वं ॥ ४२ इति विद्याविला(स)(क)थानकं समाप्त १५४१ वर्षे बुधवारे मार्ग शीर्षे मासे । श्री' ब्राह्मी 'स्थाने श्रीजिनसमुद्रसूरिविजयराज्ये श्रीमत्कीर्ति. रत्नसूरिराजानां शिष्येण वा०हर्षविशालगाणना विद्याविलासनरेन्द्रपयाडउ No. 689 Vidyāvilāsanarendrapavāļau 171 1881-82 Size - 10 in. by 4 in. Extent - 14 folios; 11 lines to a page; 26 letters to a line. Description - Country paper thin, rough and white; Jaina Devanagari characters with frequent पृष्ठमात्राs; big, quite legible, fairly uniform and tolerably good hand-writing; borders ruled in three to four lines in red ink; dandas and a few lines at
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy