SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 686] The Svetambara Works 63 it was commenced in lladurga and completed in Rohiņi, the intermediate portions composed at Yodhapura (Jodhpur ) and Srimala ( Bhinmal). Age-Samvat 1691. Author - of the text. - Author of the comm. - Mahopadhyaya Gupavijaya. Subject - biography and glorification of Vijayasenasüri along with its explanation. Begins (Text)-fol. 30 श्रेयांसि वः सृजतु नाभिभवो महेशः। सत्योपलक्षितपुर: पुरुषोत्तमः सः। सर्वज्ञरागकृदवाप्तरसेशगंगा. गंगेव गौरजनि यस्य मनोज्ञवर्णा ॥ १॥ etc. Begins ( Comm.) - fol. 10 स्वस्ति श्रीनाभिभूयाद् भूयसे श्रेयसे सताम् । तनयां जनयांचक्रे यो ब्राह्मी(म्) ब्रह्मचारिणीम् । १ ॥ etc. श्रीवृषभवीरवाङ्मयसुरीगुरुन् प्रणयतः प्रणम्येति । विजयप्रशस्तिवृत्तिर्विधीयते शिष्टतुष्टिकृते ॥६॥ etc. Ends (Text) - fol. 427a श्रीहीरहीरविजयाभिधसूरिसिंहश्रीपट्टभृत् विजयसेनमहामुनींदोः । सौभाग्यपद्धतिरिय मुदितं करोतु घेता सतां शशिकलेव चकोरकाणाम् ॥ ५९ श्रीसूरिराह विजयसेनमुनींद्रचंद्र माहात्म्यवर्णनविधाननिधानभूमिः । नानामनोज्ञतरतुंगरसाभिरामा भूयादियं विजयिनी विजयप्रशस्तिः ॥ ६९ ॥etc. Ends (Comm.)- fol. 427a इति सुविहितसत्रासार्वभौमसमातसकलपंडितमंडलीमालिमालीयमानपंडितश्रीकमल विजयगाणि - शिष्यमुख्यपंडितपुंडरीकाख्यापंडित-श्रीविद्याविज. यगणिविनेयवाचक - गुणविजयगणिविरचितायां सुखावबोधिकायां श्रीविजयप्रदी. पिकाभिधानधारिकाया श्रीविजयप्रशस्तिमहाकाव्यटीकायां एकविशः सर्गोऽर्थतः समर्थितः । तत्समाप्तौ च समाता श्रीविजयप्रशस्तिमहाकाव्यवृत्तिः॥ छ ।
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy