SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 890] The Svetambara Works 311 Bads (Text)- fol. 179b स्थेमानं गाहमानो बलमथनपथे यावदौत्तानपादिविस्कल्लोललेखाविलिखितदिविषत्पद्धतिः सिंधुकांतः श्रीमदूपांगजादिवतिविधुमधुकृच्चुन्यमानांहिपन - स्तावज्जीयात् सकम्मां त्यज मुनिमथवा पार्श्वदेवप्रसादात् २१० इति पं० देवविमलगणिविरचिते श्रीहीरसौभाग्यनाम्नि महाकाव्ये 'शत्रुजय 'यात्राकरणानंतरप्रस्थानशजयासिंधूत्तरणा जय ॥ Then in a bigger hand-writing we have : पार्श्वनाथयात्राकर-तन्महिमवर्णन- द्वीपसंघसंमुखागमनोचतनगरपवित्रीकरण-संलेखनाराधनाविधानानशनपूर्वकस्वर्लोकगमन-श्रीविजयसेनसूरि-गणैश्वर्या शीवदिवर्णनो नाम षोडशः सर्गः ।। संपूर्ण चैतत्काव्यमजायत श्रीपार्श्वनाथप्रा(प्र)सादाच्चिर नंदतु ग्रं० ३०५ सूत्र सर्वसंख्या सप्तादशः सर्गः ग्रंथानं ४१९२ शुभं भवतु ॥ Then in a smaller hand :श्रीमत्तपागणविभोर्वरसूरिराज । कोटीरहीराविजयाभिधसूरिनेतुः । शिष्येण कीर्तिविजयाभिधवाचकेन । मुक्ता प्रतिः शुभकृते श्रुतरत्नकोशे ॥१ Ends (Comm.) - fol. 179b स्थिरतां अवलंबमानः गगने ध्रुव उत्तानपादस्य राज्ञोऽपत्यमिति तरंगावली समालि(गि)ताकाशमार्गः रत्नाकरः सूरिश्रिया कलितो यो रूपादेवीतनुजन्मा श्रीविजयदेवसूरि अपरे(5)पि मुनिचंद्रास्तैरैव भ्रमरैश्चंब्यमानं चरणकमलं यस्य सः तावत्कालं सर्वोत्कर्षेण प्रवर्त्ततां सपूर्वव्यावर्णितस्वरूपः कम्मा नाम वणिग्मुख्य[:]स्तस्य नंदनः श्रीविजयसेनसूरिराजः श्रीमश्चितामणिपार्श्वनाथप्रसादात् २१० श्री इति छ॥ . इति श्रीहीरसौभाग्यकाव्यस्य कतिचित्पर्वायाः इति षोडशः ॥ सर्गः ॥ संपूर्णः॥ ग्रंथानं ७३८॥ छ ॥ श्री ॥ छ । वृत्तिसर्वसंख्या पं० ५५५१ सूत्रवृत्तिसंख्या सर्वमील्यत ॥ ९७४५ - श्रीः ॥ छ॥ श्री॥ Reference -The text alang witht the author's comm.(३) is published in the Kāvyamālā Seriesat Nirnayasāgar Press, Bombay in A. D. 1900.
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy