SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ 8711 The Svetambara Works जिनेंद्राची सदाभावात् कुर्वाणा भव्यमानवः इहैव लभते सौख्यं संततिं धनसारवत् २ etc. Ends - fol. 98 Reference ततोऽत्यर्चनां कुर्वन् मदनः शंखनंदनः गमेष्यति दीवूं प्राप क्रमात् मोक्षमपहृतं ८ इति मदनक जिनाधिपाचयाभावात् कृतया भाविनामिद्द यांति कुष्टादयो रोगा पाहलभूमीपतेरिव १ पूनः शुद्धभावेन कर्तव्या पूजा श्रीमज्जीनेशितुः श्रेणिकक्ष्माभुजे चान्नं पुंसामुक्तिसुखार्थिना १ इति श्रोणिक इति श्रीपूजापंचासिका समाप्ता सं(:)। १८५७ ज्येष्ट वदि ९ श्री ' स्थंभतीर्थे 'ऽलि (खि) राजेंद्र स्वार्थे ॥ लेबकवाचकयो( : ) शुभं । It seems that this MS. is not noted in Jinaratnakosa ( Vol. I ). However, see Report Bhandarkar V No. 1252. हंसपालकथा No. 871 Extent – 6@ to 7b. Description 283 Author - Not known. Subject Begins For other datails see Manicula Kumāra Katha infra 1310 (a)/1887-91. Hamsapālakathā 1310 (b) 1887-91 Ends - fol. 29a A narrative about the prowess of chastity in Sanskrit prose. - fol. 10 ॐ ॥ संसारजल हिजाणं दाणं विरयंति ये सुपत्ताणं । नरसुरसिवमुहठाणं । लहंति ते हंसपालम्व ॥ १ ॥ सर्वे दीक्षां लाचा । मुक्तिं गताः ॥ इति क्षुल्लककुमारकथानकं समाप्तं ॥ छ ॥ शुभं भवतुस
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy