SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 274 Jaina Literature and Philosophy 1862 Begins -fol. 1a ॥श्रीजिनाय नमः ॥ पंडित श्रीउत्तमशीलगणिगुरुभ्यो नमः ॥ ज्ञानं सारं सर्वसंसारमध्ये । ज्ञानं तत्त्वं सर्वतत्त्वेषु नित्यं । ज्ञानं ज्ञातं सर्वमार्ग प्रदर्शितं । तस्माद(द्) ज्ञाने पंचमी वो निधेया। तथाहि जंबू'द्वीपे 'भरत 'क्षेत्रे । 'पद्मपुरं' नाम नगरं वर्तते । १ etc. Ends -- fol. 66 पित्रा राज्यं दत्तं । पिता परलोकं साधितवान् । सूग्रीव राज्ञ । चतुरसीति सहस्राः। पुत्री जाताः । प्रांते केवलज्ञानं चारीत्र सहितं । सर्वायुः । वर्षलक्षमेकं । केवलं प्रपाल्य मुक्तिं गतः । इत्थं कार्तिकशुदि पंचमी वरदत्तश्रेश्रि(ष्ठि)। सौभाग्यपंचमीनांमना कथानकं । संपूर्णो यति॥ ॥ श्रीरस्तु ॥ ॥ सूभ भव ॥ Reference – This MS. is not noted in Jinaratnaloša ( Vol. I, ). सौभाग्यपञ्चमीकथा Saubhāgyapañcamikathā 1305 No. 862 1887-91 Size -91 in. by4g in. Extent-5 folios ; 14 lines to a page; 32 letters to a line. Description - Country paper thin, tough and white; Jaina Devanāgari characters%3; big, quite legible, uniform and very good handwriting; borders ruled in two lines and edges in one in red ink; red chalk profusely used; foll. numbered in both the margins; white pigment used for making letters illegible; in the left-hand margin the title is written as ज्ञानपंचमीकथा; fol. 5b blank; complete; condition very good. Age - Not quite modern. Begins -fol. 10 ॥ श्रीज्ञानाय नमः ॥ ज्ञानं सारं सर्वसंसारमध्ये ज्ञानं तत्वं सर्वतत्वेषु नित्यं
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy