SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 841] The Svetambara Works अग्रजाय जिनेंद्राय वृषभाय वृषात्मने वृषभांकाय चिद्धर्म्म महातीर्थकृते नमः २ etc. Ends-fol. 52b इत्येषा (S) मया स्तुतो गुणगणैवंद्यश्वरित्रे मुहुभक्त्याती सुलोभिनारि विजयी सिद्धिं गतो योगिराट् । दद्यान्मे विधिनाशमुत्तममृति मोक्षं च दुःखक्षयं । चिद्वृत्तविशुद्विदान् निजगुणान् वीयं निजं मुक्तये ॥ ४४ सुदर्शनाख्यस्य महामुनेः कृतं मुक्त्यै चरित्रं शिकृत्सुपाठनं सुसूरिणा यत् सकलदिकीर्तिना तद् यांतु वृद्धिं विबुधैर्महीतले ॥ ४५ सर्वे तीर्थंकरा जगत्रयनुताः श्रीभुक्तिमुक्तिप्रदा । सिद्धाः सिद्धिकराः सतां च मंगलं ॥ ४६ ये पठति निपुणाः सुचरित्रं पाठयंति व परान् शिवसिद्धये । शृण्वते ( S) विधिनेदम दोषं श्रयंति शुभतः सुखखानिं ॥ ४७ सर्वे पिंडीकृताः श्लोका बुधैर्नवशत ( ९०० ) प्रमाः । चरित्रस्यास्य विज्ञेयाः श्रीसुदर्शनयोगिनः ॥ ४८ इति श्री सुदर्शन चरित्रे श्रीसुदर्शन महामुनिमुक्तिगमनवर्णनो नामाष्टमपरिच्छेदः ॥ ८ ॥ संवत् १६३१ वर्षे फागुण शुदि २ शुक्रे शुभदिने महाराणा श्रीप्रतापसिंहविजयराज्ये श्री' गजेंद्रपुरी पार्श्वे चतुर्गतिच्छेदनीनगरीमध्ये भट्टारक श्रीजिनचंद्र तत्पट्टे भट्टारक श्रीप्रभाचंद्र तत्पट्टे मं० श्रीधर्म्मचंद्र तत्पट्टे मं० श्रीललितकीर्ति तत्पट्टे मं० श्रीचंद्रकीति उपदेसात् स्तदाम्नाये इदं शास्त्रं सुदर्शन चरित्रं लिषाप्य ज्ञानावरणीकर्म्मक्षयनिमित्तं ॥ ज्ञानवा (न्) ज्ञानदानेन निर्भयो ( 5 ) भयदानतः अन्नदानात् सुखी नित्यं निर्व्याधी भेषजादू भवेत् ॥ 247 Reference For additional MSS. see Jinaratnakosa (Vol. I, p. 444). One of them is dated V. S. 1654. सुदर्शन श्रेष्ठरा No. 841 Size - 103 in. by 42 in. Sudarśanaśreṣṭhirāsa 1670 (a) 1891-95
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy