SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 142 Jaina Literature and Philosophy 1736 शुककथानक Sukakathānaka [शुकयुग्मकथा] [Sukayugmakatha] 1201 (9) No. 756 1887-91 Extent-fol. 17b to fol. 214. Description - Complete. For further particulars see No. 377 of Vol. XIX, see 2, pt, 2. Author-Not known. Subject - A narrative about a couple of parrots. It points out the benefit derived from rice-worship'. Sansktri explanation on Prakrit Gathas 1504 (a). Begins — fol. 176 भक्खंड फुडियचुक्खरकएहिं पुंजत्तयं जिणिदस्स । पुरउ नरा कुणता पावंति अखंडियसुहाई ॥१॥ जह जिण पुरउ चुक्खरकएहिं पुंत्तयं कुणंतेहिं । कीरमिहुणेण पत्तं अखंडियं सासयं सुक्खं ॥२ यथा इति दृष्टांतः । कीरमिथुनेन शुकयुग्मे(न) जिनपुरतः भक्षतान प्रयच्छता शाश्वतसौख्यं प्राप्तं । अत्र अक्षतविषये शुकयुग्मकथा । अस्मिन् ‘भरते 'सिद्धपुरं ' नाम नगरं etc. Ends - fol. 21a __ इति पूर्वभवं श्रुत्वा रतिपुत्रस्य राज्यं दात्वा जयसुंदरीमदनकुमारसहितो राजा प्रव्रजितः ।। व्रतं चिरकालं पालयित्वा अयो(s)पि मृत्वा सप्तमे देवलोके देवस्व उत्पन्नाः । ततश्च्युत्वा मानुष्यं प्राप्य सिद्धिं यास्यति । इति अक्षतपूजाविषये शुककथानकं समातं ॥ छ॥ Reference - It seems that this work is not noted in Jinaratnakota (Vol. I). शुकराजकथा No. 757 Size -101 in. by 4g in. Sukarājakathā 83 A1879-80
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy