SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 709] Ends - fol. 4a Reference कृत्वा वैरोचनो कृत्यं तदा प्राप्य मृतिं क्षणात् । जगाम नरके नानाविधदुःखततिप्रदे ॥ २२ ॥ एवं ये कुर्वते कृपे दुःखामत्रं भवंति ते ॥ ये कृत्यं कुर्वते सौख्यं । लभंते ते न संशयः ॥ २३ इति परद्रोहपापोपरि वै ( रो ) चन [ वन कथा ॥ छ ॥ लिखितं पं. लावण्यधर्मगणिशिष्यहं सवर्द्धन गणिना || श्रीरस्तु ॥ छ ॥ Then in a different hand we have : मुनिने जसविपठनार्थ || शुभं भवतु — This work is not mentioned in Jinaratnakosa ( Vol. I g शङ्खकुमारकथा No. 709 Ends - The Svetambara Works Extent - fol. 16a to fol. 18b. Description Complete. For further particulars see # No 787 (Vol. XIX, Sec. 2, pp. 3). Author Is he Dayāvardhana Gani? Subject - A narrative about Sankhakumāra. It points out the advantage accruing from observing f, the first qualitative vow of the Jaina laity. Begins – fol. 160 - Sankhakumārakathā 1339 (A) 1886-92 ए ६० ।। सव (च )राचरजीवाणं रखत्थं जो करेइ दिसिमाणं मणवत्थिय लच्छीउ सो पावइ संखकुमर व्व १ इ भरते भुवनावतंसं पुरं भुवनावलोको नृपः भुवनलक्ष्मी तत्प्रिया इतश्र सूर्यपुरे देशीतरत्कोपि धूर्तः समेत्य वणिग्गृहे etc. fol. 18b सोपि सम्यग्जग्राह भुवनावतंशपुरे सुरस्तास्त्रीन् मुक्त्वा स्वं स्थानं गतः स तक्षा कुमारस्नेहाञ्जित्वधमं कुर्वस्तत्रैव स्थितः सम्यक् धम्मं परिपाल्य त्रयोपि मृत्वाच्युते कल्पे देवा जाता ( : ) ततश्च्युत्वा मोक्षं यास्य (स्यं ) ति ॥ छ ॥ इति दिग्वते शंखकुमारकथाः ॥
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy