SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 56 . Stotra [853. गणेशस्तोत्र Ganesastotra 579(ii). No. 853 Vibrama (i). Size.-.5 in. by 3} in. Extent.--fol. 3 to 4; 11 lines to a page : 32 letters to a line.. 579(i) Description.- For description see No. प्रार्थनास्तोत्र below. Vis. (i) Age.- Appears to be a modern copy. Author.-Not mentioned. Begins.-fol. 30 श्रीगणेशाय नमः॥ व्यास उवाच पंचास्यश्चतुरास्यश्च सहस्रमस्तकोपि च गजास्यं वरदं देवं कथमेते प्रतुष्टुवुः १ ब्रह्मोवाच प्रसादोन्मुखविघ्नेश कृपापांगनिक्षिणात प्राप्तबुद्धिप्रसादास्ते केशास्ते तुष्टुवुस्तदा २ Ends.- fol. 48 एवं स्तुतो गणेशस्तु संतुष्टोमन्महामुने कृपया परयोपेतोभिधातुं तान्पचक्रमे १५ गणेश उवाच यदर्थ क्लेशिता यूयं यदर्थमिह चागताः प्रीतोह मुनया स्तुत्या वरं मत्तो वृणीततं १६ कृतं च मम यत्स्तोत्रं भवद्भिर्भावितात्मभिः स्तोत्रराजमिति ख्यातं भविष्यति ममाज्ञया १७ इदं यः पठेत्प्रातरुत्थाय धीमान् स्त्रिसंध्यं सदा भक्तियुक्तो विशुद्धः। स पुत्रान भियं सर्वकामान लभेत परब्रह्मरूपो भवेदंतकाले ॥१८ इति तद्दचनं श्रुत्वा संतुष्टास्ते तमब्रुवन् ।। तदिच्छयाँ रजः सत्त्वतमोराणसमुद्भवाः १९ इति गणेशस्तोत्रं संपूर्ण ॥ ७ ॥॥
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy