SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 103 846.] Stotra कृष्णामृतमहार्णव Krsnāmrtamahārņava No. 846 1895-1902. Size.-124 in. by 44 in. Extent.- Io leaves; 9 lines to a page ; 44 letters to a line. Description.- Modern paper with water-marks; Devanāgari chara cters; incorrect; hand-writing clear, legible and uniform; folios without border-lines and to a certain extent, moth eaten ; complete. Age.- Saka 1712 ( = A. D. 1790). Author.- Anandatirtha. Begins.- fol. " श्रीमध्वगुरुवे नमः॥ अचिंतः संस्मृतो ध्यातः कीर्तितः कथितश्रुतः॥ यो ददात्यमृतत्वं हि स मां रक्षतु केशवः ॥१॥ तापत्रयेण संततं यदेतदखिलं जगत् ।। वक्ष्यामि शांतये ह्यस्य कृष्णामृतमहार्णवं ॥ २ ॥ etc. Ends.- fol. I0b कुर्व नेवेह कर्माणि जिजीविषं छतं समाः॥ एवं त्वयि नान्ययतोति न कर्म लिप्यते नरे ॥ २३ ॥ वेदा प्रणिहितो धर्मोह्मधर्मस्तद(विपर्ययात् ।। निष्कामं ज्ञानपूर्व तु निवृत्तमिह चोच्यते ॥ २४ ॥ निवृतं सेव्यमानस्तु ब्रह्माभ्येति सनातनं ॥ २२५ ॥ श्रीमदानंदतीर्थाख्य सहस्रकिरणोत्थिता. गोततिसततं सेव्या गीर्वाणै शुद्धिदा भवेत् ॥ २२६ ॥ - इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचितः कृष्णामृतमाहार्णव संपूर्ण । श्रीकृष्णार्पणमस्तु ॥ श्रीगुरुराजो विजयततरां ।। - साधारणसंवच्छर फाल्गुण शुद्ध पंचमी गुरुवासरे शके १७१२ समाप्तः॥७॥ श्रीमजीवोत्तमाख्या यतिकुलमुढा विठ्ठलाराधकश्च वेदेशास्त्रेष्वभिज्ञाः शुभगुणमहिताः सर्वविद्यासदक्षाः ।। Stotra...7
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy