SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Story Literature 1309. ] हितोपदेश No. 1309 Size.— 1o in. by 5 in. Extent.— 36 leaves to lines to a page 22-24 letters to a line. Description. Country paper; Devanagari characters; in good condition; hand-writing clear, legible and uniform ; contains only three parts. Age.- Samvat 1905 (?) Author.— Nārāyana Subject.— Katha Begins.— fol. rb 485 Hitopadeśa 223. 1875-76. ॐ श्रीगणेशाय नमः ॐ साधूर्जटिजटाजूटो जायतां विजयाय वः कपिलनभ्रांतिं तनोत्यद्यापि जाह्नवी ॐ पुनरारंभकाले राजपुत्रैरुक्तं आर्य राजपुत्रावयं तावद्विग्रहमपि श्रोतुमिछामः नः कुतूहलमस्ति विष्णुशर्मेणोक्तं यदेव भवदृभ्यो रोचते तत्कथयामि etc. Ends. fol. 366. आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः भर्तृभक्ताः कृतज्ञाश्व ते नराः स्वर्गगामिनः यत्र यत्र हता शूरः शत्रुभिः परिवारितः अक्षयान लभते लोकान्यदि क्लैब्यं न गच्छति स महात्मा त्रैलोक्ये एक एव पुण्यवान अपरमप्येवमस्तु विग्रहः करि तुरंगपतिभिर्लोकदोपिभवत महीभृतां नीतिमंत्रचचनैः समाहताः संश्रयतु गिरिगव्हरं द्विषः १ इति श्रीहितोपदेशे तृतीयः कथासंग्रहः समाप्तम् । शुभस्तु संवत् १९ । ५ References. See No. 1307.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy