SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ 483 1307.] Story Literature : Begins.- fol. 10 . ॥ श्री(ग)णे(शा)य (क)मः ।। सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः । जाह्नवीफेनलेखेव यन्मूर्द्धि शशिनः कलां ॥ . श्रुतो हितोपदेशोयं पाटवं संस्कृतोक्तिषु।। वाचा सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ।। अजरामरवरत्माज्ञो विद्यामर्थश्च चित्तयेत् । गृहीत इष केशेषु मृत्युना धर्ममाचरेत् ॥ etc. fol. 21 इति श्रीहितोपदेशे मित्रलाभो नाम प्रथम कथासंग्रहः समाप्तः॥ fol. 39b इति श्रीहितोपदेशे महद्भेदो नाम द्वितीयः कथासंग्रह। fol. 57 इति हितोपदेशे विग्रहो नाम तृतीयः कथासंग्रहः ।। Ends. fol. 702 तब तेन चित्रवर्णेन राजा सुध्रवचनात्सबहुमानपुरःसरं संभाषतः संधि स्वीकृत्य स्वशिल द्वितीयो राजा हंसकटकं प्रस्थापितः गृधो बते देवसिवः समीहितं गम्यतालिदानी विंध्याचलं अथ सर्वे ते स्वस्थानं शाध्य मनोभिलखितमनुभवत्तीति विष्णुशर्मणोक्तं अपरं किं कथयामि तदुच्यतां अजपुत्रा ऊचुः आर्य भवत्प्रसादाद्राजांगध्यवहारं ज्ञातं तम्युखिनो भूता बयं विष्णुशर्मणोक्तं ॥ तथाप्यपरमिदमस्तु । संधिः सर्वमहीभुजां विजयिनामास्तु प्रमोद: सदा। संतः संतु निरापदः प्रकृतिनां कीर्तिविरं बर्खतां ॥ मीति रविलासिनीष सततं वक्षस्थले संस्थिता। वक्त्रं चुंबति मंत्रिणामहरहर्रयान्महामुत्सवः ॥५॥ इति हितोपदेशे चतुर्थः संग्रहः समाप्तः ॥ शुभमस्तु ।। संवत् १५९७ समप आचिन दि १२ रखो । समाप्तश्चार्य पुस्तक हितोपदेशेन || ५॥ References. Mss.-- Auf. Cat. Catalo. 1, 7666; III, 158*. Des. Catalogues.- See I. O. Cat. Vol. I, pt. vii, No. 4089-92 and Vol. II, pt. 2, No. 7315... Printed Editions. There are several printed editions.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy