SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ 1303.5 Story Literature 479 श्रीकांताकथा Srikāntākatha 24(ii). No. 1303 A 1882-83. Size.— 104 in. by 44 in. Extent.- foll. 36 to 5", 16 lines to a page ; so letters to a line. ____24(i) Description.- For description see कासकेतुग्रामणीकथा No. 1888 Age.- Fairly old Author.-- Not mentioned Begins - fol. 36 ॥ 00 ॥ स्त्रियः परनरत्यागोन्यस्त्रीगो नरस्य तु। अगारिणामिदं शीलं भवेदुःशीलतान्यथा ॥१ सर्वथा शीलंविध्वंसान्मानगानिर्भवेदिह । परवनरकावाप्तिःश्रीकांताया इव ध्रुवं ॥ २ ॥ etc. Ends. - lol. sa दौःशील्पलौल्यविहितपनिमारणपापतः। प्राप्य टुःखं भवेत्रैव । श्रीकांतानरकं ययौ ॥७३ ततश्च येन लोकेस्मिन्निदास्यादात्मनश्चिरं । तहोशील्यं त्यजेद्विद्वानिच्छन् शास्वतिक सुखं ॥ ७४ इति दौःशील्ये श्रीकांताकथा॥ ७ ॥ ॥ ७० ॥ प्रभवति रुजोनांगे विलीयतेत्युपद्रवाः । जायते सिद्धयः सर्वा यस्मात्तदब्रह्म सेव्यतां ॥२॥ तच्छीलापरपर्यायं सर्वव्रतशिरामाणि । जायंते भविनां सिद्ध राजपुत्रकलत्रवत् ॥२॥ अस्ति पूर्व नरम्याख्या यवनेषु दत्वा फलभियं नामुत्पश्वासापः कदान।३ राजासूत्तत्र भूमीमो यस्य खडगदवानलः । आयान्तस्खलितः क्वापि भूभत्कठकोठिभिः ॥४॥ तस्य राज्ञः कुमारोस्ति सूरसेनाभिधः सुधीः। मदनमंजरी नाम References.- Aur.I,6682
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy