SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 458 Story Literature Age- Samvat 1888, Saka 1753 ( = A. D. 1831 ) Author.- Vidyapati Subject. — Story. A collection of moral tales Begins. fol. 1b Ends. fol. 1712 ॥ श्रीगणेशाय नमः ॥ ॐ नमो भगवते वासुदेवाय || ब्रह्मापिनां (यां)नौति नुतः सुराणां यामर्चितोष्यर्चयतीं दुमौलिः । यां ध्यायति ध्यानगतोपि विष्णुस्तामादिशक्तिं शिरसा प्रपये ॥ १ ॥ वीरेषु मान्यः सुधियां वरेण्यो विद्यावतामादि विलेखनीयः । श्रीदेवसिंह क्षितिपालसूनु जीयामिचरं श्रीशिवसिंहदेवः ॥ २ ॥ शिशूनां सिद्धयर्थ नय परिचिते नूतनधियां । पुरस्त्रीणां मनसिजकलाकौतुकजुषां ॥ निदेशान्निशंकं सपदि शिवसिंहक्षितिपतेः । कथानां प्रस्तावं विरचयति विद्यापतिकविः ॥ ३ ॥ etc. References. भुक्वा राज्यसुखं विजित्य हरीतो हत्वा रिपून्संगरे । हुत्वा चैब हुताशनं मुखविधौ भृत्वा धमेरर्थिनः ॥ वाग्वंयां भावसिंहदेव नृपतिस्तत्काशिवाग्रे वपुः । तौ यस्य पितामहः स्वरगमद्दारद्वपालं द्वे ॥ १ ॥ शंकरीपुर सरोवर कर्त्ता हेमहस्तिरथदान विदग्धाः । भाति यस्य जनको रणजेता देवसिंहनृपतिर्गुणराशिः ॥ २ ॥ यो गौडेश्वर राजनेश्वररणक्षोणीषु लब्ध्वा यशो दिक्कताच कुंतलेषु नयते कुंदनजामास्पदम् || m [1781. तस्य श्रीशिवसिंहदेव नृपतेर्विज्ञप्रियस्याज्ञया । ग्रंथं ग्रंथिलदण्डनीतिविषये विद्यापतिर्व्यातनोत् ॥ ३ ॥ ६ ॥ इति श्रीसमस्त प्रक्रिया विराजमान नृपनारायण महाराजाधिराज श्रीमच्छि सिंहदेव पादानामाज्ञया श्रीविद्यापतिविरचितायां पुरुषपरीक्षायां पुरुषार्थ परिचार्यको नाम चतुर्थः परिच्छेदः ।। समाप्ता चेयं पुरुषपरीक्षा ॥ संवत् १८८८ शाके १७५३ ।। Mss. Aufrechts Cat. Catalo. I 340b; II, 76a; III, 72a.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy