SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 456 पञ्चतन्त्र No. 1279 Story Literature Size.— 103 in. by 4g in. Extent.— 97 leaves ; 15 lines to a page ; 42 letters to a line. Description.—- Country paper; Devanāgarī characters with occasi. onal पृष्ठमात्राs; hand writing clear, legible and uniform; borders ruled in two double black lines; square blank space in the centre of folios; red pigment frequently used; complete. Age.— Samvat 1661 ( Author.— Visnuśarma. Begins. fol. 1a Ends.- fol. 97b = A. D. 1605 ). ॥ ६० ॥ श्रीपरमात्मने नमः ॥ ॐ नमः सरस्वत्यै नमः ॥ वंदे सरस्वतीं नित्यां वाग्मनः कायकर्मभिः ॥ वाक्समुद्रोययाना दुस्तस्त्रिदशैरपि ॥ १ ॥ मनवे वाचस्पतये शुक्राय परीसराय सहताय ॥ चाणाक्याय विदुषे नमोस्तु सर्वशास्त्र कर्त्तिक्यः ॥ २ ॥ etc. [1279. Pañcatantra 719. 1886-92. ततो विहस्य प्रथमवक्त्रेनाभिहितम् । आवयोस्तावदकौदरमेकातृप्तिभविष्यति । भक्षितं द्वितीयमुखे विषदृष्यफलं प्राप्तं । इष्टादिमुखमाहातो निसृसमंत आत्मनो वित्तं अहं तावद्भक्षित्वापमानं करिष्यामि । तत्र नाभिहितम् । मैवं काय । एवं कृते द्वाभ्यामपि निधनता भविष्यति । तनभीक्षतो सृतश्व । यतोहं ब्रवीमि । इकोदर इति ॥ समाप्तं चेदं पंचमं तंत्रम् ॥ इति पंचाख्यानं समाप्तमिति ॥ ६ ॥ संवत् १६६१ वर्षे ज्येष्ट मासे शुक्ल पक्षे २ द्वितीयायां तिथौ गुरुवारे श्रीविक्रमपुरमध्ये लिषतमिदं ॥ ६ ॥ राजाधिराज श्रीरायसिधजी विजयराज्ये ॥ ६ ॥ यादृशं पुस्तकं दृष्ट्वा । तादृशं लिषतं मया ॥ यदि शुद्ध शुद्धं वा मम दोषो न दीयते ॥ १ ॥ ६ ॥ शुभं भवतु || || कल्याणमस्तु ॥ ६ ॥ References. - See No. 1252.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy