SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 818. ] Age.— Appears to be fairly old. Author.— ( of the text ) - Not mentioned. — (,, ,, comm. ) — Rāmakrsna. "" Begins.— (text) fol. rb तमुपाध्यायः प्रत्युवाचाश्विनौ स्तुहितौ देवाभिषजौ त्वां चक्षुष्मंतं कर्त्ताराविति ॥ - ( com. ) fol. r± Stotra स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्राम देवावश्विनौ ऋभिर्वाग्भिः ।। १ ।। etc. " - श्रीगणेशाय नमः ॥ रघुवीरपदद्वंद्वं निधाय हृदि मंगलं । कुर्वतां सर्वकार्याणि किं कार्ये विघ्ननायकैः ॥ १ ॥ 23 etc. Ends. — (text) fol. 12b आदिपर्वणि अश्विस्तु तावव्यादि शब्दाः चंद्रसूर्यपरा आकाशस्तल्लिंगादिति न्यायेन तत्र हि अस्य लोकस्य का गतिराकाश इति होवाचे साकाश शब्दः किं भूताकाशपरउत ब्रह्मपर इति संदि भूताकाशपरो रूढेरिति पूर्वपक्षयि ... सर्वाणि हवाभूतान्याकाशादेव समुत्पद्यंत इत्यादिवाक्यशेषस्थ भूतोत्पत्तिरूपात्परमात्मलिंगात परब्रह्मपरो गौण्यामुख्ययावावृच्येविराद्धांतितं मुखेन गर्भं लभेतां युवानौ गतासुरे तत्प्रपदेन सूते ॥ सद्यो जातो मातरमत्तिगर्भ स्तावश्विनौ मंचथोजीवरोगाः ॥ - ( com ) fol. 13 इयमाश्विने सूक्ते गर्भस्ताविणीसप्तवभिऋषिरश्विनौ संबुद्धचाह हे आश्विनौ कुमारो गर्भो दशमासान्मातरं अधिशयानः शयानो जीवत्या भातुः सकाशादक्षतोनिरेतु । एवमेव बृहद्देवतायाप्रियमृग्व्याख्याता दशमासानुषिवाजौ जननीजठरे सुखं ॥ भट्टगोविंदजाद्भट्टरामेशादंबुधेरिव ॥ कलानिधिः समुद्भूतो भट्टनारायणः परः ॥ तद्भवः स्वधिया भट्टरामकृष्णो व्यधादिमां ॥ आश्विस्तवस्य विवृतिं प्रीयतां राघवोनया । ॥ छ ॥
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy