SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 442 Story Literature | 1262. PAuthor.- Visnusarma. Begins;--- fol. 16 ॥ श्रीगणेशाय नमः ।। सकलार्थशास्त्रसारं । etc. as in No. 1252. Ends.- fol. 1700 अंघोपि सर्वमालोक्य । etc. up to बुधा वदंति । as in No. 1252. followed by : श्रीसोममंत्रि वचनेन विशीर्णवर्ण मालोक्य शास्त्रमखिलं खलु पंचतंत्र । श्रीपूर्णमद्रयरुणादरेण संशोधितं नृपतिनोति विवेचनाय ॥२॥ प्रत्यक्षरं प्रतिपदं प्रतिवाक्यं प्रति कथं प्रतिश्लोकं । " " श्रीपूर्ण शरिरावशीधयामास शास्त्रमिदं ॥३॥ यत्किंचिवचिदपि मया नेह सम्यक प्रयुक्तं । "तत संतव्य निपुणविषणः क्षांतिमतो हि संतः ।। श्रीश्रीचंद्रप्रभुपरिवृत्तः पातु मां पातकेभ्यो।' __ यस्यायापि भ्रमति भुषने कीर्तिगंगाप्रवाहः॥४॥ स्मार्त वचः सुचनयत्समयोपयोगि प्रोक्त समस्तविदुषां तदूषणीयं । सोमस्य मन्मथविलास विशेषकस्य किं नामं लांछन मृगः कुरुते न लक्ष्मी ॥५॥ प्रत्यंतरं न पुनरस्त्यमुना क्रमेण। कुत्रापि किंचित जगत्यंपि निश्चयो मे। किं त्वाद्य सत्कविपदाकत वीजमुष्टिः। सिक्ता मयामतिजलेन जगाम वृद्धिं ॥ ६॥ चत्वारिहि सहस्राणि तत्परं षट्शतानि च । ग्रंथस्यास्य मया मामं गणितं श्लोकसंख्यया ॥७॥ शखाणतरणिवर्षे रविकरवदि फाल्गुने तृतीयायां । जणिोद्धार इवासौ प्रतिष्टितो बुधैः ॥ ८॥ मूलप्रति लक्षमानः संति ॥ इति श्रीपंचास्यानकनाम नीतिशास्त्रं समाप्तं ।। References. - See No. 1252.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy