SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ 435 1256.] Story. Literature followed by:- ......" श्रीसोममंत्रिवचनेन विशीर्णवर्णमालोक्य शास्त्रमखिलं खल पंचतंत्र ।। श्रीपूर्णभद्रगुरुणा गुरुणादरेण संशोधितं नृपतिनीतिविवेचनाय ॥२॥ प्रत्यक्षरं प्रतिपदं प्रतिवाक्यं कथा प्रतिकथं प्रति श्लोकं ॥ . श्रीपूर्णभद्रसूरिर्विशोधयामास शास्त्रमिदं ।। ३॥ . ययत् किंचित् क्वचिदपि मया नेह सम्पक प्रयुक्तं । तत् क्षतव्यं निपुणधिषणे क्षतिमंतो हि संतः ।। श्री श्रीचंद्रप्रभुपरिवृतः पातु मां पातकेभ्यो। .. पस्यायापि भ्रमति भुवने कीर्तिगंगाप्रवाहः ॥ ४॥ . स्माले बचकच नयत्सम्योपयोगि-. ... प्रोक्तं समस्तविदुषां तददूषणीयं । सोमस्य मन्मथविलास विशेषकस्य . ....... ....... किं नाम लांछनमृगः कुरुते न लक्ष्मी ॥५॥ प्रत्यंतरं न पुनरस्त्यमुना क्रमेण । कुत्रापि किंचिन जयत्यपि निश्चयो मे ॥ . . किं त्वाय सत्कविपदाछतवीनमष्ठिः। . . शिक्ता मया मतिजलेन जमाम वृद्धिं ॥ ६॥ .. चत्वारि हि:सहस्राणि-तत्परं षट्शतानि च।.. ग्रंथस्यास्य. मया मानं गणितं श्लोकसंख्यया ।।७।। शरवाण तरणिवर्षे रविकरवदि फाल्गुने तृतीयायां ॥ . ..... जीणोद्धार डबासौ प्रतिष्ठितौचैव शाम्रीमति सुबुधैः ॥ ८॥ . बलं प्रति लक्षमानः संति ॥ ........:". इति श्रीपंचोपाख्यानकं नाम नीतिशास्त्रं समाप्त ॥ ... कार्तिक कृष्ण चतुर्थी भूपुत्र वासरे संवत् १८९१ ॥ . : References.- See No. 1252. पञ्चतन्त्र Pañcatantra 419. No. 1256 . 1887-91,7 Size.- 10 in. by 4g in. Extent..-97 leaves ;- 15 lines to a.page; 45-46 letters to a line. :
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy