SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ 1250.] Story Literature 429 Description.- Modern paper with water marks; Devanagari cha racters; hand-writing clear, legible and uniform; foll. 28-37 are of blue colour ; complete. Age.- A modern copy Author.- Not mentioned Subject.- Story of Goraksa, the disciple of Macchindranātha Begins.- fol. IA श्रीगणेशाय नमः ॥ अथ गोरक्षक(व)र्णन ।। पक्ष्यानीता स्ववीर्यात्सरितिनि पतितान्मत्स्यवध्वाशितात्... . तत्तुदे जातायुग्मादुपरिचरवमुस्त्रीं ददन्याविकाय ॥ ... पुत्रं स्वीकृत्य मत्स्याभिधमकृत यथा यस्तथोद्भय मस्त्या: मसींद्राव्हां दधानो जगति भगवसोशः स योगींद्र भासीत् ॥ etc. Ends.- fol. 37a यस्यांते वासिनस्ते मम वपुषि गताः शोणितायाः पदार्थाः । ये संत्येते तु सर्वपि च कनकजनुर्हेतवः संति जाताः ॥ एतादक्षस्य मे त्वं गुरुरसि भवतोंगेन किं तें तथास्युः तिं तााग्रजन्मा हरति किमु तदा नोहरेदेवसूर्यः ।। किं च हिण हरीश्वर गजमुख रविशक्ति मुखसुराणां याः। ताः संपदोपि भवतोधानाः कुप्यसितः सुवर्णार्थ ॥ किं च त्वमेवासि चरस्थिरात्मा तस्मान्न किं त्वं कनकं गुरोः किं स्याद्वहक्तेन तव प्रासादाप्तां शक्तिमालोकय में प्रभोद्य । इत्युक्ता स विधगिरौ यद्देशेमुत्रमुत्सर्जेषः। स तु देशः कनकोद्भवगृत्सारूपो बभूव पीतश्च ॥ तद्वाक् श्रुतिमरुता शुक्रोध धन हापि ते स्वयं शुद्धं । मच्छींद्रनाथ हृत्स्वं प्राक्तोपि बभूव निर्मल तरंद्राक् ॥ तत्सामर्थ्य दृष्ट्रवाप्यत्यंतं तुष्टहृत्स योगीशः। गोरक्षं परिभ्याघ्राय च मूर्धनि जगाद मछीद्रः॥ धन्योसि गोरक्ष ममापि तेद्य कुलं त्वया तारि भवाब्धितो भृशं उत्क्वेत्थ मेतेन समं जगाम मच्छींद्रनाथः स तु तीर्थयात्रां ।। इति गोरक्षाख्यानं ॥ References.- Auf. II, 33b -
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy