SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 20 Stotra [815. commentary above and below it; yellow pigment used for corrections%3 complete. Age.-- Appears to be old. Author.- Devācārya. Begins.-(text) fol. 19 ॥ श्रीनिवार्काय नमः ॥ आभीरकन्यायतिमप्रमेयं गुणाकरं गोपजनाभिरामं ॥ मंदस्मितं चारुविचित्रमौलि बंदे सदाहं स्पृहणीयशीलं ॥१॥ etc. ,- (com.) fol. It श्रीगणेशाय नमः॥ अथ. श्रीमच्छोत्रायमानविरोगादिसाधनमूमिसूतविद्वन्मंडलीमनोनयनाल्हादकरकल्याणगुणप्रकाशितनिजस्वरूपाः शरणागतातिविनाशनैकयन्तवंतः श्रीनिंबार्कपट्टाधिरूढ श्रीनिंबार्कशरणदेवाचार्याः कस्मिंश्चित्समये श्रीमद्विशदविपुलोमिविराजमानयमुनापुलिनमुपासीनाः श्रीमन्नंदनंदनचरणयुगलध्यानानुध्यानजातसात्विकाभिव्यंजकानंदाश्रुपुलकांगाः स्वशरणागतजनानु कंपामिवोद्धाटयंत एव राधामाधवं स्तुति आभीरोत अष्टभिः । etc. Ends.-( text ) fol. 106 तापत्रयोन्मूलकरं च कृष्णं चिन्मात्रमेकं प्रकृतेः परस्यं ।। भप्राकृतं प्राकृतवत्प्रतीतं वंदे सदाहं भवसिंधुपोतं ॥ ८॥ "- (com)fol. II तदुक्तं नानेव दारुषु विभावसुवद्विभाति ॥ बावस्तुतोऽप्राकृतमपि कुबुद्धीनां प्राकृतवत्प्रतीतमित्यर्थः अव्यक्तं व्यक्तिमापन्नं मन्यते मामबुद्धयः इत्यादी तथा प्रसिद्धः॥ इति दैताद्वैतसिद्धांतप्रतिपादकाचार्यविरचिताष्टश्लोक्याविवरणं । श्री ।। श्री॥ References.- See No. 814. Aufrecht refers to this Ms. R.G. B. 322 in Aufrecht's Catalogue is the same as the present Ms.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy