SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Compa Kdvyas etc. [ 1245. सर्वकर्माणि कुर्वीत प्रणिपत्येष्ट देवतामिति शिष्टाचारमनुपालयन अपारे काव्यसंसारे कविरेव प्रजापतिः यथास्मै रोचते विश्वं तथेदं परिवर्तते इति काव्यलक्षणामपूर्वा सृष्टिं स्थिरां प्रवर्तयन्नेष कविः शिव बहुशक्तियुतमपि नियतशक्त्यात्मकमेव स्तौति नमस्तुंगेत्यादिना । etc. folio 13° इति श्रीहर्षचरितसंकेते प्रथम उच्छ्वासः । folio 24° द्वितीय उच्छवासः ॥ Ends.- folio 470 अवसिते निवृत्ते । संध्यासमये निशया नरेन्द्रा यश्वेतभानुरुपानीय तोपायनीकृत इति संबन्धः । आदिराजस्य मनोवैन्यस्य वा मुद्रानिबेशो राज्या धिकार महामुद्रा । चलिताय निर्गताय । आयत्यागामि शुभ देवेनेति भद्रमाम् । दुर्बोधे हर्षचरिते संप्रदायानुरोधतः। गूढार्थोन्म(?)णां चक्रे शङ्करो विदुषां कृते। इति श्रीमहाकविचूडामणि शङ्करकविविरचिते हर्षचरितसकेतेऽष्टम उन्नवासः ।।८॥ समाप्तोयं हर्षचरितसंकेतः॥ on fol. 1 we have -- श्रीवाणबधिरन्जितस्य हर्षचरितस्य टिप्पणम् विद्वरेणा श्रीशङ्करेणविचितम् पाणि ४७ अन्धसंख्या २५५० श्लोकाः ॥ References.- Aufrecht's Catalogus Catalogorum i, 764'; ii, 184". A Ms. of this comm. from this library ( No. 197 of A 1882-83) is reported to be lost.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy