SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 420 Campa Kavyas etc. [1244. Begins.-- foliotb ॥ॐ श्रीगणेशाय नमः ।। ओं इच्छादिशक्तिनिचयप्रसरक्रमेण विश्वावमासनविधौ प्रथितप्रभावा। या ध्यायिनां हृदयकोकनद प्रतिष्ठा रूपं प्रकाशयति नौमि सरस्वती तां ।। नमस्तुंगशिरश्चम्बि चन्द्रचामरचारवे । त्रैलोक्यनगरारम्भ मूलस्तम्भाय शंभवे ॥ हरकंठाग्रहानन्द मीलिताक्षी नमाम्युमाम् । कालकूटविषस्पर्श जातसूर्छागमामिष ॥ नमः सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतं ॥ जयति ज्वलत्प्रतापज्वलन प्रकारकृत ज सकलप्रणयि मनोरथसिद्धि श्रीपर्वतो हर्षः।। एवमनुश्रूयते पुरा किल भगवान्स्वलोकमाधष्टपरमेष्टी विकासिनि पनषिष्टरे समुपविष्टः शुनासीरप्रमुखैर्गीर्वाणैः ब्रह्मोद्याः कथा कुर्वनन्याश्च निरषद्या विद्यागोष्टीर्भावयन्कदाचिदासांचक्रे तथासीनं च तं त्रिभुवन प्रतीक्ष्यं मनुदक्षचाक्षुष प्रभृतयः प्रजापतयः सर्वे च सप्तर्षिपुरः सरा हर्षयः सिषधिरे। etc. folio 17" इति श्रीमहाकवि चक्रचूडामणि श्रीबाणभट्टकृतौ हर्षचरिते महा काव्ये वात्स्यायन वंशवर्णनं नाम प्रथम उच्छ्वासः॥ folio 3r" इति etc. राजदों नं नाम द्वितीय उच्छ्वासः। folio 46 इति etc. तृतीय उच्छ्वासः॥ Ends.- fol. I2r पुनरिव पुराणपुरुष पीवरोरुसंपुट पिष्ठमधुकैटभ रुधिरपटल पाटलवपुर भवरुघि पतिरणसां अवसिते सन्ध्यासमये समनन्तर मपरिमितयशः पानवृषिताय मुक्ताशैलशिलाचषक इव निजकुलकीर्त्या कृतयुगकरणोपतायाविराजराजउशासन मुद्रानिवेश इव राज्यश्रिया सकलद्वीपजिगीषा चलिताय श्वेतपीपदत बचायत्या श्वेतमानरूपानीयत निशयां नरेन्द्रायोति ॥ इति श्रीचित्रभानुमत महाकवि चक्रडामाण भट्टबा(ण)कती हर्षचरिते महाकाव्येष्टम उच्चासत्सद संपूर्ण ।
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy