SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ 1242.] Begins.~~fol. rb Campa Kavyas etc. श्रीगोकुलेंदुः ॥ सत्कर्म प्रकटालवाल उरगोइंडः फणौ कोधरापात्रस्तैलपयोधरश्व गिरियोइर्त्तिस्तु भानूत्कलिः ॥ नाकाकज्जलकः पतंगदितिजः सत्संघराजन्करः । स श्रीवल्लभ सत्तापविलसहीपो बिरेजे त्रिषु ॥ १ ॥ श्रीमच्छ्रीव्रजसुंदरी जनमनो माणिक्यचौर्येपणीः । श्रीमद्गोकुलवासि सज्जनवरो रो मंडनं श्रीमणिः ॥ रासोल्लासमदालसव्रजवधू पंचेषु नाना रणी । रेजे विठ्ठलरूप गोकुलपतिर्मक्तस्वरक्षापणी ॥ २ ॥ श्रीमद्वल्लभदक्षितांत्रिकमलं संनम्य वांच्छाप्रदं । त्रैलोक्याद्भुतसद्रसं स्वसुगमं संभंगलांभोनिधिं ॥ श्रीमद्विठ्ठलसंभवस्व सुफलं श्रीवल्लभस्यामलं । श्रीमत्सज्जनमंडनं हि कुरुते संक्षेपतो माह (ध ?) वः ॥ ३ ॥ श्रीमद्वल्लभदीक्षितात्मजमलं स्वैनोहरं नामतः । श्रीगोवर्द्धननाथ सेवनरतिं धर्मास्पदं कामदं ॥ वांछांपूरकमाषु सत्सरसिज-श्रीश्रीक्षणं माह (घ) वः । सारं सज्जनमंडनं हि कुरुते ग्रंथ सुनानारसं ॥ ४ ॥ नाहं स्वर्थविचक्षणः पदगणालंकारशब्दाक्षमो । दोषादोष विचारबुद्धिरहितो नो मेन्यदेवाश्रयः ॥ श्रीमद्वल्लभनाथ विठ्ठलशिशरियंबुरुहद्वयं । ह्याकबुद्धिरस्मि हृदये ग्रंथं करोमीत्यलं ॥ ५ ॥ बर्षेश्वर सैणलांछनयुते सन्मंगले फाल्गुने । मासि श्रीवरवल्लभे विजयति श्रीविडुलेशात्मजे ॥ श्रीमच्छ्रीवर गोकुले निजजनैः श्रीसुंदरी राजभिat श्रीवल्लभसेवक व्रजपतेर्षात शुभामूचतुः ॥ ६ ॥ कवि वैष्णवस्त्र पप्रछ वैष्णवोत्तमं । श्रीमद्वल्लमपादाब्जासक्तं कंचित्कृपानिधिं ॥ ७ ॥ वैष्णव उवाच ॥ वैष्णवोत्तम हे साधो श्रीशांप्रयच्ज मधुव्रत I - श्रीबल्लभस्य जन्मादि चरितं कथयस्व मे || ८ | etc 417 33 [... Oampa Karyas ]
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy