SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ 1202.1 Campa Kavyas etc. 377 Ends.- folio 100b चंद्रापीडः सिंहासनमारुरोह । आरूढस्य वास्य कृतयथोचितसकलराजलोकसंमानस्य मुहुर्त स्थित्वा दि ... विजयप्रयाणाशंसी प्रलयघनपदापोर घर्घरध्वनि उदधिरिव मंदरपा ... Beginning of the उत्तरभाग. folio no श्रीगणेशाय नमः॥ देहद्वयार्धघटनारचितं शरीरमेकं ययोरनुपलक्षितसंधिरेखं ।। वंदे सुदुर्घटकथापरिशेषसिध्यै सृष्टेणुरु गिरिसतापरमेश्वरौ तौ ॥१॥ गंगां प्रविश्य भुवि तन्मयतामुपेत्य स्फीता समुद्रमितरा अपि यांति नद्यः । आसिंधुगामिनि पितुर्वचनप्रवाहे क्षिप्ता कथानुघटनाय मयापि वाणी ॥६॥ कादंबरीरसभरण समस्त एव मत्तो न किंचिदपि चेतयते जमोयं भीतोस्मि यन्न रसवर्णविवर्जितेन तच्छेषमान्मवचसाप्यनुसंदधानः ॥७॥ etc. ____ अपि चेदानीमानीतस्यापि कुमारस्य न ददाति तरलतालज्जिता लज्जैन दर्शनं । मनोभवविकारवेदनाविलक्ष वैलक्ष्यमेव न पुरस्तिष्ठति । etc. Ends.- folio 114° उत्तरभाग. एवमपरेष्वपि रम्यतरेषु तेषु तेषु स्थानेषु तया सह जन्मव्याकांक्षयेवापरिसमाप्तानि अपुनरुक्तानि च तानि तानि न केवलं चंद्रमाः कादंबरी महाश्वेतया सह महाश्वेता पुंडरीकेण सह पुंडरीकोपि सं चंद्रमसा सह परस्परावियोगेन सर्व एव सर्वकालं सुखान्यनुभवंतः परां कोटिमानंदस्याध्यवागच्छन्निति ॥ ॥ इति सकलविकलललामभूतभद्रबाणतनयविरचितः कादंबर्या समाप्तो. यमुत्तरो भागः॥ ॥श्रीरामाय नमः॥ ॥ संवत् १६५८ समये फागुन बदी ३॥ References.- I Mss. Autrecht's Catalogus Catalogorum, i, 92", 778° ; ii, I7', 192° ; iii, 20. This work is described in various Catalogues. Edited by Peterson in Bombay Sanskrit Series, No. XXIV. 18 ... Campu Kavyas sto:
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy