SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ... ..- with 1201.] Campa Kavyas etc. 375 श्रीनिवासविलास (चम्पू) ... Srīnivāsavilāsa ( Campū) with टीका Commentary 179. No. 1201 1902-07. Size.- II in. by 51 in. Extent. - 26 leaves ; II lines to a page ; 30 letters to a line. Description.- Country paper; modern Devanagari characters%3B hand-writing, clear, legible and uniform ; text in the middle with the comm. above and below it. Contains the sst ucсh vàsa only.. Age.- Does not appear to be very old. . Author of the text.-- Venkatesa. ,, ,, ,, comm.- Dharanidharabhā pa. Begins.- folio 14 Text वंशस्ते मुरली तदस्तु मणभो गोत्रं फणींद्राचलो माताहं जगतां त्रयस्य सविता वामेतरामम वास्ते ते शरणं त्वमेव सुमुखीत्येवं हि पद्मावती वाचा संमदयन जयत्यनुकलं श्री श्रीनिवासो हरिः १ etc. Com. श्रीगणेशाय नमः श्रीनिवासचंपुलिख्यते वंशस्त इति वंशादयः पंचकुलाद्यर्थकाः इति प्रश्नपक्षे वेण्वायर्थकाः इत्युत्तरपक्षे इति कश्चिच्चमत्कार: तथाद्यर्थः etc. Ends.- folio 25. Text ललितकमलशोभे पर्वतेंद्रस्य पादे। गमयति कृतसक्तिवत्सराणां शतानि ॥ नरमृगपतिसूरेस्तादृशे वेंकटेशः। कविरिघ विगतान्यव्यापृतिः श्रीनिवासः॥ ८७ ॥ इति श्रीमच्छीनिवासे वेंकटेंशस्य कवेः कृतौ प्रथमोरासः १ Com. ललितेति कमल मृगः पादः प्रत्यंतपर्वतः ८७ इति श्री श्रीनिवास विलासस्य टीका प्रथमोच्छामस्य धरणीधरभूपविरचिता पर्याप्ता श्रीहेरंबार्पणमस्तु श्रीनृसिंहार्पणमस्तु
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy