SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 810.] Stotra IS Author (of the text).- Samkaracārya. , (, , com.).- Ramānanda. Begins.- (text ) fol. 10 आदौ कर्मप्रसंगात्कलयति etc. as in No. 804 " - (com. ) fol. rb श्रीगणेशाय नमः॥ विश्वनाथं नमस्कृत्य श्रीरामेंदूवनं गुरुं। सुंदरस्यापराधस्य टीकेयं लिख्यते मया शं सुखं भगवन्यस्मादिति शंभुर्विश्वनाथस्तस्य संबोधनं हे शंभो मेपराधः क्षतव्य इत्यन्वयः । etc. Ends.- (text) fol. 8 आयुनश्यति etc. up to त्वं रक्ष रक्षाधुना ॥ १४ ॥ as in No. 806 followed by इति श्रीशंकराचार्यविरचितं अपराधसुंदरस्तोत्रं समाप्तं ॥ "- (com ) fol. 8 जानतां जनानां प्रतिदिनं आयुर्नश्यति यौवनं तारुण्यं च क्षयं याति तथा गता दिवसा पुन प्रत्यायां नागच्छति तथा कालोपि नेमेषाद्यात्मकः तदष्टि(धि)ठाता देवता जगद्भक्षक तथा लक्ष्मीरपि तोयतरंगभंगचपला जलवीचिखडवच्चंचला आस्थिरा तथा जीवितमपि विद्युदिवचलमस्थिरं यस्मातदित्युपसंहारः ॥ १४ ॥ रामेंद्रवनशिष्येण रामानंदेन भिक्षुणी(णा) सुंदरस्यापराधस्य टीकेयं लिखिता परा नाम संवत्सरः मलुब्धो यथा मुंगुः पुष्पांतरपरं व्रजेत् गुणालुब्धो तथा शिष्य गुरुगुरुत्तरं व्रजेत् ॥१। एका सृजति भूतानि एको अवति हंति च। स्वर्णकुंडललवत्सत्यं सत्तया परमार्थया ॥२॥ References.- See No. 809.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy