SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 32 Campa Kavyas etc. [ 199 The Ms contains s ullāsas. It seems that the author was under the patronage of King Pratápasimha of Cholla (probably Tanjore ) country and that he composed the work by the orders of Nanasaheb alias Balaji Bajirao, the Second Peshwa. For further praticulars see P. K. Gode's note. Age.- Appears to be old. Author.- Jagannathapandita. Begins.- folio . श्रीगणेशाय नमः ॥ श्रीगुरुचरणाभ्यां नमः॥ -दानामोइमिलन्मिलिंदपटली गानाबुरज्यन्मना बालांभोजमुहृत्यभारुणरुचि लात्तपाशांकुशः ।। निघ्नन् कीर्तनमात्रतोपि निखिलं विघ्नं नृणां भेजुषां - -माकंठात्करटीकरोतु कुशलं श्रीकंठसूनुः स नः ॥ १ ॥ श्रीरामाय निवेदिता शमवता या शंभुना पृच्छते तां पानीयकथामिहाद्भुतविधामाश्रित्य शैवप्रियो । विश्वामित्रकुलोद्भवः किल जगन्नाथाभिधानस्सूधी - श्वंपूकाव्यमिदं नवं प्रणयते नाना नृपस्थाज्ञया ॥ २ ॥ etc. ... ___folio s" इति चोल्लमहीमंडलाखंडलभृशबलोपनामा श्रीमत्प्रतापसिंहनृपसिंह सामाजितापडितस्य जगन्नाथपंडितस्य कृतौ श्रीनानानृपतिशिवकरे शंकरविलासनाम निरसिकविद्वज्जनश्राले नव्ये चंपूकाव्ये प्रथमोल्लासः ॥ folio 13" इति ... ... प्रितीयोल्लासः । Ends.- folio 33 गतेषु सर्वेश्वथ गौतमोमुनिहं निजं प्राप्य पुनः प्रिया सखः ॥ प्रसादमात्मन्यमुचितयन् प्रभोरभूत्परानंदनिमनमानसः ॥ २५ ॥ इति etc. ... ... पंचमोल्लासः॥ ॥ श्रीगजानन ईश्वरे वत्सरे तावदीश्वरस्य दयावशात् ॥ चंपूकाव्यमिदं नव्यं संपूर्णमभवत्सखे ॥१॥ श्री: श्रीगुरुचरणारविंदयोरूपहारी भूयादिकं ॥ ॥ श्रीरस्तु ॥ मंगलं भवतु । श्रीः ॥ Aufrecht records only two Mss of this work.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy