SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 356 Campa Kavyas etc. [1182. The Ms is complete in 6 stabakas. The work is also called प्रल्हादचम्पू. Age.--- Appears to be old. Author. - Kesava bhatta. Subject. A poetico-prose work in six stabakas describing the story of Nrsimhāvatāra. Begins.— folio rb श्रीलक्ष्मीनृसिंहाय नमः ॥ कनकरुचिदकूलः कुंडले । द्भासिगल्लः शमितभुवनभारः कोपि नीलावतारः ॥ त्रिभुवन सुखराशिः शेषशायीमुकुंदः परिकलितरमांगो मंगलं नस्तुनोतु ॥१॥ श्री लौका (गा) क्षिकुलावतंसतरणिर्माध्यंदिनामाकविमीमांसायुगतर्क तंत्रचतुरः साहित्यरत्नाकरः ॥ काव्यं श्रीनृहरेः करोति सुकृती गोदातटे प्रोल्लसत्पुण्यस्तंभनिवास केशवसुतानंतात्मजः केशवः ॥२॥ विष्णोर्नाभिसरोरुहे कमलभूः पाथोनिधौ माधवः कैलासे सपरिग्रहस्त्रिनयनः पातालगाः पन्नगाः किंचित्कालममस्तचारुवसतिं श्लाध्या महोयद्भया देवो पल्लवद्धिरण्यकशिपुर्दैत्याधिराजो भवत् ॥ ३ ॥ etc. folio 4 इति कैशवीये प्रथमस्तचकः ॥ Ends. - folio 254 भो कर्णाकट गौडगुर्जर महाराष्ट्रोटपंचालकश्रीमद्राविड कान्यकुब्ज कवय कोलाहलं मा कृथाः शैलाधीश ताहचल चमत्कारैकलीलायितं || काव्यं केशव पंडितस्य कृति नः कर्णामृत श्रूयतां ॥ ११ ॥ काव्यं कर्तुमजानतोपि रुचिरं चरियं गुंफिता श्रीलक्ष्मीनृहरि प्रताप महिमा सोयं समुज्जृंभते ॥ यत्सूते सलिलं नितांतविमलं चंद्रोपलः शीतलं सोयं सांद्र घामयस्य महिमा शीतयुतेः केवलं ॥ १२ ॥ केशव विचितं नरहरिचंपू समाप्तमस्तु ॥ श्रीरामचंद्रार्पण श्री रामदास वैष्ण
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy