SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ 1177.] Campu Kavyas elc. 351 This commentary is earlier than that of Gunavinaya gani who composed his commentary in 1591 A. D. Age.-- Samvat 1638. Author.- Candapāla, son of Yasoraja, brother of Candasimha, ___ pupil of Suniga. ( See. Auf. Cat. Cat. i, 176). Begins.- folio . ॥ ६ ॥ अहे ॥ सृष्टिप्रबंधे चतुराननस्य । भावानशेषान्विलसद्विशेषान् विवृण्वतीस्वेन बचश्चयेन स्याद्धारतीबोधिवृद्धये नः ॥ १॥ शक्तिसिविक्रमस्यैव जीयाल्लोकातिलंधिनी दमयंती प्रबंधन सदा वलिमनो(तो)हिता ॥२ त्रैविक्रमाणि विषमानि पदानि यानि तेषां प्रकाशमभिनंदति चंडपालः। यंस्थायिभाव भघटनात्पटु दृष्टिभाजः । संप्राप्य बिभ्रतितरां रसनिर्भ रत्वं ॥३॥ etc.... folio 12' इति श्रीचंडपालकते दमयंतीविवरणे प्रथम उच्छवासः ॥ ४ ॥ folio 18b इति etc. ... ... द्वितीय उच्छाबासः ।। Ends.- folio 45 इति विषमपदप्रकाशमेतं दमयंत्या यं तनुते स्म चंडपाल: शिशुमतिलतिका विकाशचत्रं चतुरमति स्फुटभित्ति चारुचित्रं ३॥छ॥ श्रीप्राग्वाटकुलाधिद्धिशशभृत् श्रीमान् यशोराज इत्यार्यो यस्य पिता प्रबंधसुकविः श्रीचंडपालाग्रजश्रीसारस्वतसिद्धये एरुरपि श्रीलणिगः शुद्धधीः सोऽकाषींदमयंत्युदारवित्तिं श्रीचंडपालः कती ।। व ।। इति श्रीचंडपालविरचिते दमयंतीविवरणे सप्तमः उच्छवासः . समाप्तः ॥ छ । अस्मिन् विवरणे-दुर्गपदतत्वावबुद्धये ॥ संवत् १६३८ वर्षे । मार्गशीर्षवदि २ दिने । श्रीविक्रमनगरे । भीबृहत्खर तरगच्छे श्रीजिनचंद्रसूरिविजयराज्ये । लिषितं भानाकेन । References:- See No. 1155 Cf. also I. O. Cat. Pt. VII. No. 4049. That Ms. is only fragmentary and contains only the Ist ucchvasa. See weber, Berl. Cat. No. 1588.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy