SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ 155.] Campu Kavyas etc. 329 fol. 20 तेषां वंशे विशदयशसां श्रीधरस्यात्मजोर। लेमादित्यः स्वमतिविकसवेदविद्याविवेकः।। उत्कल्लोलां दिशिदिशि जनाः कीर्तिपीयूषसिंधु । यस्याद्यापि श्रवणपुटकैः कूणिताक्षाः पिबंति ॥ तैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितं । तस्मादस्मि सुतो जातो जाड्यपात्रं त्रिविक्रमः। सोहं हंसायितुं मोहाद्वकः पंगुर्यथेच्छति । मंदधीस्तद्वदिच्छामि कविदारकायितुं । etc. folio s6' इति श्रीत्रिविक्रमभट्टविरचितायां दमयंतीकथायां हरचरणसरो. जांकः प्रथम उच्छ्वासः॥ श्रीः॥ folio 30° इति etc. ... ... द्वितीय उच्छ्वासः ॥ श्री ॥ ७॥ Ends.— folio 976 अपसरति न चक्षुषो सृगाक्षी। रजनिरियं न च याति नैति निद्रा ।। प्रहरति मदनोपि दु:खितानां बत बहुशोऽभिमुखी भवंत्यपायाः॥२॥ इति विविधवितर्कावविश्वस्तनिद्रः। स्वजलजडिम मील(त)पक्ष्मचक्षुर्दधानः ॥ हरचरणसरोज द्वंद्वमाधाय चित्ते ।। नृपतिरभयसंगी सत्रियामामनैषीत् ॥ ३॥ इति त्रिविक्रमभट्टीवरचितायां चंपूकथायां हरचरणसरोजाकः सप्तम उच्छ्वासः । समाप्ता दमयंतीकथा ॥ मंगलं लेखपाठयोः। संवत् १४५६ वर्षे अश्विन घदि द्वितीयायां भमेऽयेह श्रीनंदपद्रे महाराणा श्रीउदयसिंह राज्यं पालयति तन्नियुक्त महामात्य श्रीवीरमदेवं तेजसां प्रतिपत्तौ भदामग्रामवास्तव्यं पंडित धनाकेनात्मनोऽध्ययनार्थे मन्येषामपि हिताय त्रिविक्रममट्टविरचितं सर्वत्र गयपचगंभीरं दमयंतीकथा पुस्तकमलेखि चिरं नंदतु इदं पुस्तकं । ... यादृशे पुस्तकं etc. ... ... References.- I Mss- Aufrecht's Catalogus Catalogorum, i 244°; ii 52, 205; iii s3. A. B. Keith : History of Sanskrit Literature, p. 332. 42 [Campu Kavya eto.]
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy