SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ I107.] Stotra 283 Begins.- (text) fol. 10 ॐ शब्दार्थत्वविवर्तमानपरमज्योतीरुचो गोपते रुद्गीथोभ्युदितः पुरोरुणतया यस्य त्रयी मंडलं। भास्ववर्णपदक्रमेरिततमः सप्तस्वराश्वैर्विय विद्यास्पंदनमुन्नयन्नित्र नमस्तस्मै परब्रह्मणे ॥१॥etc. (com.)- fol. 10 ॐ नमः सरस्वत्यै ॥ ॐ पुष्णन्देवानमृतविसररिन्दुमास्त्राव्य सम्यक् भामिः स्वामी रसयति रसं यः परं नित्यमेव । क्षीणं क्षीणं पुनरपि च तं पूरयत्येवमीहग्दोलालोलोल्लसितहदयं नौमि चिद्भानुमेकं । एतदावेशवैषश्य प्रोन्मिषद्धिषणा वयं विमृशामा मना श्रीमत्सांवपंचांशिकास्तुति। etc. Ends.- (text) fol. 28. भक्तिश्रद्धायखिलतरुणी बल्लभनेदमुक्त। श्रीसांबेन प्रकटगहनं स्तोत्रमध्यात्मगर्भ ।। यः सावित्रं पठति नियतं स्वात्मयत्सर्वलोका-। न्पश्यन्सोते व्रजति शुक्रवन्मंडलं चंडरश्मेः ॥ ५२ ।। followed by the commentary & then again. इति परमरहस्यश्लोक पंचाशिकपा। तपननवनपुण्या पासगमब्रह्मचर्या ॥ हरतु दुरितमस्मद्वर्णिता कर्णिता घो। दिशतु च शुभसिद्धिं मातृवद्भक्तिभाजां ॥५३॥ Ends.:--( com. ) fol. 28b युष्माकं सर्वेषां दुरितं हरतु किल्बिर्ष दुरध्यवसायं च नाशयतु भक्तिभाजां च शुभसिद्धि दिशतु अभीष्टां भोगमोक्षलक्ष्मी घटयतामिति शिवम् ।। काश्चिच्छवः परशिवसमावेशगाडानुरागो। द्रेकस्फूर्जन्नभिनवदशावेश घेवश्यशाली॥ सत्स्तोत्रेस्मिन्विविरचनां क्षेमराजोन्यपुंक्त । येतन्नेषं झटिति घटितं दर्शनायं हि साद्भः ।।
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy