SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ roys.) Stotra 378 Age.- Samvat 186r ( = A. D. 1805) Author ( of the text)- Narayanapandita. ,, (,, ,, comm )- Not mentioned. Begins.- fol. 25 text- स्फ(स्फोट स्फटिक सप्रमं स्फटितहाटक श्रीजटं । शा (श) शांक दलशेखरं कपिलफुल्लनेत्रत्रयं । तरचवर कृतिमद्धजग सूषणं भूतिमत् । . कदान शितिकंठ ते वपुरवेक्षते वीक्षणं ॥ १ ॥ etc. comm.- यथा श्रुते तु । शीतिकंठ ते वपुः शरीरं मे वीक्षणं वीक्ष्यतेऽनेवेति । न तू तावं विधं । वेन्नं कदा कस्मिन्काले अवेक्ष्यते द्रक्ष्यतेत्यर्थः । etc. Ends.- fol. 14 . text- सतां श्रवणपद्धति सरनुसन्नतोक्तेत्यसौ। . शिवस्य करुणां नुरात्प्रतिकृतात्सदासोदिता || • इति प्रथितमानसो व्याधितनाम नारायणः । शिवस्तुतिमिमं शिवां लिकुचिमूरित्यनुः सुधिः ॥१३॥ इति श्रीनारायणपंडिताचार्यविरचिता शिवस्तुतिः समाप्तः । comm.- बाल्येन चापलमहं कृतवान् पदत्र । त्वं क्षम्यतां करुणया कुशलमहद्भिः ।। कीरोक्तवाक्यसरणी मनुभूय संतः। सोमि भाज इह किं न भवंति सद्यः॥१॥ . ता तांबयोः परे नत्वा श्रुत्वा तत्वा विदां वयं । चाल कौतुक लोभेन व्यतनो ।। संवत् १८६१ श्रीगंगा विश्वेश्वर सं.॥ References.-- See No. 1097.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy