SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ 1095. Stotra 271 Description.- Country paper; Devanāgari characters; hand-writing clear, legible and uniform ; borders ruled with double red lines; yellow pigment frequently used for correctionis ; text in the middle of the folios; complete. Age.- Does not appear to be very old. Author.- Not mentioned. Subject.- Stotra from the Anusāsanaparva of the Mahabharata. Begins.- ( text ) fol. 2a श्रीगणेशाय नमः श्रीवासुदेव उवाच ॥ सर्वभूतात्मभूतस्य हरस्यामिततेजसः। अष्टोत्तरसहस्रं तु नानां शर्वस्य मे श्रृणु ॥ यच्छ्रुत्वा मनुजव्याघ्र सर्वान्कामानवाप्स्यसि ॥ ३० ॥ etc. Begins.-- (com. ) fol. 15 श्रीगणेशाय नमः ॥ यद्यप्यत्र सहस्रनामस्तोत्रै शब्दतार्थतश्च पौनरुक्त्यमस्ति तथापि अर्थक्येपि शब्दभेदात् क्वचित् क्वचित् शब्दैक्ये पर्थभेदाचापौनरुक्त्यं द्रष्टव्यं अपूर्ववार्थत्वात् । etc. Ends.-- (text) fol. 45. स्वर्गमारोग्यमायुष्यं धन्यं वेदेन संमितं । नास्य विघ्नं विकुर्वति दानवा यक्षराक्षसाः ॥ १५० ॥ पिशाचा यातुधाना वा गुह्यका भुजगा अपि । यः पठेत शुचिः पार्थ ब्रह्मचारी जितेंद्रियः ॥ ५१ ॥ अभग्नयोगो बतुसोश्वमेधफलं लभेत् ॥ १५ ॥ इति श्रीमहाभारते अनुशासनिके पवणि दानधर्मे शिवसहस्रनाम समाप्त ।। ___श्रीसांबसदाशिवार्पणमस्तु ॥ छ । Ends.:--( com. ) fol. 446 एवमिति संसारमोचनं देवं कृते अन्ये देवाः मनुष्याणां तपो बलं विकुर्वति नाशयंतीति संबंधः तेषां यतोऽन्यशक्तिर्नास्ति ॥ १३८ ॥ रामं इति हेतोः तेन तंडिना ।। ३९ ।।
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy