SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 575. 1079. Stotra 357 वेङ्कटेशसहस्रनामस्तोत्र Venkatesasahasranămastotra No. 1079 Visrama (1). Size.— s/ in. by 44 in. Extent.- 38 leaves ; 7 lines to a page ; 15 letters to a line. Description.-Modern paper with water-marks; Devanagari characters ; hand-writing clear, legible and uniform ; borders ruled in double red lines; yellow pigment occasionally used for corrections ; complete. Age.-A modern copy.. Author.- Not mentioned. Begins.--fol, rb ॥श्रीगणेशाय नम । शुभमस्तु । वेंकटेशं परं देवं विदंति जगदीश्वरं । भक्तानां वरदं शांतं कलौ शीघ्रफलप्रदं ॥१॥ तस्य माहात्म्यमतुलं गदितं द्विजसत्तमैः। तथैव दिव्यमंत्राश्च गदिता घेदपारगैः ॥२॥ दिव्यानि च सुतीर्थानि कलौ वीर्यकराणि च । गदितानि महाभाग तत्र तत्र सहस्रशः ॥३॥ तथैव वेंकटेशस्य शतमहोत्तरं शतं।। गदितं सर्व तत्वज्ञ कलौ चापि मुखप्रदं ॥ ४ ॥ etc. Ends.-fol. 370 इदमेव परं जाप्यमिदमेव परं तपः। इदमेव परं धयेमिदमेव परं हितं ॥४३॥ एतस्मिन् भक्तिसंयुक्तो भवेद्यदि हिजोत्तम । भुक्तिमाक्स तु विज्ञेयो नात्रकार्या विचारणा ॥४४॥' एतस्मिन्भक्तिसंयक्तो विधायैतत्परं हितं । मोदते देवषन्मत्त्यों नात्र कार्या विचारणा ॥ ४५ ॥ इति श्रीदत्तात्रयसंहितायां चित्रशिखंडिसंवादे परमरहस्ये वेंकटेशसहस्रनाममालामंत्रस्तोत्रं संपूर्णम् ॥ ॥ इश्वरवत्सर माघ शुक्ल १२ कुजवासरे समाप्तः श्रीकृष्णार्पणमस्तु ।। राम || राम ।। छ छ छ । References. --- Mss. Aufrecht's Cat, Catalo, I, 6026; II, 144" ; III, 126°, Pastoral
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy