SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 21o Age. - Appears to be old. Author. - Not mentioned. Subject:- From the Nāradipurana. Begins. fol. 1b - Ends-. fol. IIa Stotra श्रीराधावल्लभो जयति एकदा नारदं दृष्ट्वा ब्रह्मणः सुतमुत्तमं कृतांजलिपुटो वा गौतमो सुनिरब्रवीत् १ · गौतम उवाच • कथं गोप्यो व्रजे ब्रह्मन् गोविंदविरहातुरा तच्चित्तास्तद्गतप्राणादधुर्देहं वदस्व मे २ etc. योगसारनामस्तोत्र No. 1027 एतन्नाम सहस्रं मे यत्र यत्र पठन व्रजेत् । तत्र तत्र ब्रजाम्येतं छायेवानुगतः सदा ॥ ४३ ॥ तस्मात्पठस्व पांचाल प्रियं नाम सहस्रकं । अप्राप्तपूर्व तु मया ब्रह्मणा शंकरेण च ॥ ४३ ॥ तच्छ्रुत्वा वचनं कृष्णा कृष्णेन स्वमुखेरितं । जजाप परमं जप्यं त्रिसंध्यं श्रद्धयान्विता ॥ ४५ ॥ द्रौपaपि मुनिश्रेष्ट पश्येत् केशवमग्रतः तस्माद्वंदावने गोप्यों गोविंदनिकटे स्थिताः यथापूर्व वीक्षमाणा ज्ञातपूर्व मया मुने ॥ ४७ ॥ इति श्रीनारदपुराणे नारदगौतमसंवादे श्रीयुगलकिशोर सहस्रनामस्तोत्रं संपूर्ण | References.-Mss. Aufrecht's. Cat. Catalo. I, 476*; TI, 110". [ 1026, Yogasáranămastotra 50%. 1895-98. Size - 60 in by 32 in. Extent. 18 leaves; 5 lines to a page; 16 letters to a line.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy