SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 208 यमुनाष्टकविवृत्तिटिप्पण No. 1024 Age.— Appears to be fairly old. Author - Haridasa. Begins.- ( abruptly ) fol. 8 Stotra Size.— 10‡ in. by 4g in. Extent. 8 leaves; 10 lines to a page; 40 letters to a line. Description. Country paper; Devanagari Characters ; Chandwriting clear legible and uniform; folios 1-7 missing ; incomplete. Ends.—fol. 15b व्रजेहि भगवद्भाग्याः स्वामिन्यश्वतुर्विधास्तत्रैका मुख्या भगवतः स्वामिनी सर्वविलक्षणाः । अस्यां चानन्यपूर्वान्यपूर्वाभयरूपत्वाभावः । etc. Yamunasṭakavivrttitippana [ 1024. References. -- See No. 1019. 722. 1887-91. अत एवाग्रे साक्षादित्युक्तं । पुष्टिमार्गीयातिरिक्तेषु साक्षात्संबंधाभावेन साक्षात्स्वरूपप्रादुर्भावाभावात् । तत्र तु पुरुषोत्तमस्य विशुद्धसत्वव्यहादिश्यव - धानमेव । अत एव श्रीपदं । सौंदर्यादिरसानुभावकधर्मप्राकयस्य पुष्टिमार्ग एव संभवात् तादृशस्य बल्लभत्वेन संबंधीति मदुक्तौ नातत्वसंशयः पुष्टिपथानुगृहीतैरस्मदीयैर्विधेय इति दिक ॥ ॥ श्रीवल्लभनंदनो जयति ॥ ५ ॥ इति श्रीमन्निजाचार्यकृपयापरयायुतः । हरिदासश्वकारेदं टिप्पणं विवृतौ प्रभो ॥ १ ॥ प्रसादं तु निजाचार्याः स्वदासे निजवंशगे । प्रयच्छंतु स्वतो भावं यमुनासहिते हरी ॥ २ ॥ इति श्रीवल्लभाचार्यचरणतामरसपरागाभिलाषि हरिदासविरचितं यमुनाष्टकविवृतिटिप्पणं संपूर्ण ॥
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy