SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ | 1007.] Stotra 193 Begins.- ( com.) fol. r" हे भगवन ते तब महिम्नः etc. as in No. 100L. Ends.- ( text ) fol. 146 असितगिरिसमं स्याकजलं सिंधुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ॥ लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामिशपारं न याति ॥ ३२॥ इति श्रीमहिम्न स्तोत्रं संपूर्ण ॥ Ends.- ( com. ) fol. 146 हे ईश हे स्वामिन् । असितगिरिसमं अंजनगिरितुल्यं । कज्जलं स्यात् । क सिंधुपात्रे सुरतरुवरशाखा लेखनी स्यान्तु । यदि शारदा सरस्वती उर्वी पत्रं गृहीत्वा सर्वकालं सिखति तदपि तव गुणानां पारं न याति २२॥ इति श्रीमहीम्नस्तोत्रटीका समाप्ता ॥ श्रीविश्वेशो जयति ॥॥ श्रीवासुदेवो जयति ॥ असुरसुरमुनींद्रेरर्चि० तस्येदमौलेः प्रभितगुणमहिम्नो निर्गुणस्येश्वरस्य ।। सकलगुणवरिष्टः पुष्पदताभिधानोरुचिरमलघुवृत्तः स्तोत्रमेतञ्चकार ॥ ३३ ॥ अहरहरनवेद्यं धर्जटेः स्तोत्रमेतपठति परमभक्त्या शुद्धचितः पुमान्यः ॥ स भवति शिवलोके रुद्रतुल्यः कृतात्मा प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥३४॥ दीक्षादामं तपस्तीर्थ होमयाणादिकाः क्रियाः ॥ महिम्नस्तव पाठस्य कलां नाहेति षोडशी ॥ ३९ ॥ समाप्ति व्यगमस्तोत्रं सर्वमीश्वरवर्णनं ॥ अनुपम्यं मनोहारि पुण्यं गंधर्षमाषितं ।। ३६ ॥ महेशासापरो देवो महिम्नो नापरा स्तुतिः ॥ अघोरालापरो मंत्रो नास्ति तत्वं गुरोः परं ॥ ३७ ।। References. - See No. 100r. 6 ... Stotra
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy