SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ 1006. ] Age. — Saka 1736 ( - Stotra = A. D. 1814 ). Author. - Madhusūdana Sarasvati. Begins.— abruptly ( text ) fol. 214 "" असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्त्तते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्त्रीत्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५ ॥ etc. (com.) fol. 21a कस्य त्रासस्तस्य भंगो निरन्वयविनाशस्तेन व्यंसनेन सर्वमन्यद्विहाय क्रियमाणत्वात् व्यसनमस्यास्तीति तथा तेन तस्य जगदुपकृतिकृतकृतं दूषणमपि भूषणमेवत्यर्थः । etc. Ends.-(text) fol. 36a कृशपरिणति चेतः क्लेशवश्यं क्व चंद व च तव गुणसीमोल्लुघिनी शश्वदृद्धिः । इति चकितमनंदीकृत्य मां भक्तिराधाद्वरणचरणयोस्ते वाक्यपुष्पोपहारं || कुसुमदशमननामा सर्वगंधर्वराजः शिशुशशधर मौलेर्देवदेवस्य दासः । स गुरु निजमहिम्नो भ्रष्ट एवास्य रोषा-स्तवनमिदमकार्षीद्दिव्य दिव्यं महिम्नः ॥ Ends. — ( com. ) fol. 36b - 191 एतदवधारणे च तव भक्तिरेव कारणमिति । भक्तेरत्यंता संभावित फलदानेपि सामर्थ्य दर्शयति ॥ यस्मादेवं तस्मात्सर्वापराधानविगणय्य परमकारुणिकेन त्वया त्वद्विषया भक्तिरेव ममोद्दीपनीयेति वाक्यतात्पर्यार्थः ॥ ३१ ॥ अयं श्लोकस्तोत्रांतरगतः सुगमश्वेति सर्वभद्रं । हरिशंकरयोरभेदबोधो भवतु क्षुद्रधियामपीति यत्नात् । उभयार्थतया मयेदमुक्तं सुधियः साधुतयैव शोधयंतु ॥ २ ॥ यत्नतो वक्रया रीत्या कर्तु शक्यं विधांतरं । यद्यपीह तथाप्येष ऋजुरध्वा प्रदर्शितः ॥
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy